Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 হে বালকাঃ, শেষকালোঽযং, অপৰং খ্ৰীষ্টাৰিণোপস্থাৱ্যমিতি যুষ্মাভি ৰ্যথা শ্ৰুতং তথা বহৱঃ খ্ৰীষ্টাৰয উপস্থিতাস্তস্মাদযং শেষকালোঽস্তীতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 হে বালকাঃ, শেষকালোঽযং, অপরং খ্রীষ্টারিণোপস্থাৱ্যমিতি যুষ্মাভি র্যথা শ্রুতং তথা বহৱঃ খ্রীষ্টারয উপস্থিতাস্তস্মাদযং শেষকালোঽস্তীতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဟေ ဗာလကား, ၑေၐကာလော'ယံ, အပရံ ခြီၐ္ဋာရိဏောပသ္ထာဝျမိတိ ယုၐ္မာဘိ ရျထာ ၑြုတံ တထာ ဗဟဝး ခြီၐ္ဋာရယ ဥပသ္ထိတာသ္တသ္မာဒယံ ၑေၐကာလော'သ္တီတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:18
24 अन्तरसन्दर्भाः  

tathā bahavō mr̥ṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti|


yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|


bahavō mama nāma gr̥hlanta āgamiṣyanti, khrīṣṭō'hamēvēti vācaṁ vadantō bahūn bhramayiṣyanti|


yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;


tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|


pratyayībhavanakālē'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyamēva nidrātō jāgarttavyaṁ|


bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|


sa ētasmin śēṣakālē nijaputrēṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kr̥tavān tēnaiva ca sarvvajaganti sr̥ṣṭavān|


sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|


yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|


sarvvēṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|


aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|


prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śēṣē kālē svēcchācāriṇō nindakā upasthāya


yīśurabhiṣiktastrātēti yō nāṅgīkarōti taṁ vinā kō 'parō 'nr̥tavādī bhavēt? sa ēva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkarōti|


hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|


kintu yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā nāṅgīkriyatē sa īśvarīyō nahi kintu khrīṣṭārērātmā, tēna cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cēdānīmapi jagati varttatē|


yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|


phalataḥ śēṣasamayē svēcchātō 'dharmmācāriṇō nindakā upasthāsyantīti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्