Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 yūyaṁ saṁsārē saṁsārasthaviṣayēṣu ca mā prīyadhvaṁ yaḥ saṁsārē prīyatē tasyāntarē pituḥ prēma na tiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং সংসাৰে সংসাৰস্থৱিষযেষু চ মা প্ৰীযধ্ৱং যঃ সংসাৰে প্ৰীযতে তস্যান্তৰে পিতুঃ প্ৰেম ন তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং সংসারে সংসারস্থৱিষযেষু চ মা প্রীযধ্ৱং যঃ সংসারে প্রীযতে তস্যান্তরে পিতুঃ প্রেম ন তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ သံသာရေ သံသာရသ္ထဝိၐယေၐု စ မာ ပြီယဓွံ ယး သံသာရေ ပြီယတေ တသျာန္တရေ ပိတုး ပြေမ န တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM saMsArE saMsArasthaviSayESu ca mA prIyadhvaM yaH saMsArE prIyatE tasyAntarE pituH prEma na tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:15
15 अन्तरसन्दर्भाः  

anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,


kōpi manujō dvau prabhū sēvituṁ na śaknōti, yasmād ēkaṁ saṁmanya tadanyaṁ na sammanyatē, yadvā ēkatra manō nidhāya tadanyam avamanyatē; tathā yūyamapīśvaraṁ lakṣmīñcētyubhē sēvituṁ na śaknutha|


kōpi dāsa ubhau prabhū sēvituṁ na śaknōti, yata ēkasmin prīyamāṇō'nyasminnaprīyatē yadvā ēkaṁ janaṁ samādr̥tya tadanyaṁ tucchīkarōti tadvad yūyamapi dhanēśvarau sēvituṁ na śaknutha|


yadi yūyaṁ jagatō lōkā abhaviṣyata tarhi jagatō lōkā yuṣmān ātmīyān buddhvāprēṣyanta; kintu yūyaṁ jagatō lōkā na bhavatha, ahaṁ yuṣmān asmājjagatō'rōcayam ētasmāt kāraṇājjagatō lōkā yuṣmān r̥tīyantē|


aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣēbhyō rōcituṁ yatē? yadyaham idānīmapi mānuṣēbhyō ruruciṣēya tarhi khrīṣṭasya paricārakō na bhavāmi|


arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|


yatō'rthaspr̥hā sarvvēṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kēcid viśvāsād abhraṁśanta nānāklēśaiśca svān avidhyan|


klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


sāṁsārikajīvikāprāptō yō janaḥ svabhrātaraṁ dīnaṁ dr̥ṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prēma kathaṁ tiṣṭhēt?


tē saṁsārāt jātāstatō hētōḥ saṁsārād bhāṣantē saṁsāraśca tēṣāṁ vākyāni gr̥hlāti|


īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्