Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 hē pitaraḥ, ya āditō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| hē yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| hē bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে পিতৰঃ, য আদিতো ৱৰ্ত্তমানস্তং যূযং জানীথ তস্মাদ্ যুষ্মান্ প্ৰতি লিখামি| হে যুৱানঃ যূযং পাপত্মানং জিতৱন্তস্তস্মাদ্ যুষ্মান্ প্ৰতি লিখামি| হে বালকাঃ, যূযং পিতৰং জানীথ তস্মাদহং যুষ্মান্ প্ৰতি লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে পিতরঃ, য আদিতো ৱর্ত্তমানস্তং যূযং জানীথ তস্মাদ্ যুষ্মান্ প্রতি লিখামি| হে যুৱানঃ যূযং পাপত্মানং জিতৱন্তস্তস্মাদ্ যুষ্মান্ প্রতি লিখামি| হে বালকাঃ, যূযং পিতরং জানীথ তস্মাদহং যুষ্মান্ প্রতি লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ပိတရး, ယ အာဒိတော ဝရ္တ္တမာနသ္တံ ယူယံ ဇာနီထ တသ္မာဒ် ယုၐ္မာန် ပြတိ လိခါမိ၊ ဟေ ယုဝါနး ယူယံ ပါပတ္မာနံ ဇိတဝန္တသ္တသ္မာဒ် ယုၐ္မာန် ပြတိ လိခါမိ၊ ဟေ ဗာလကား, ယူယံ ပိတရံ ဇာနီထ တသ္မာဒဟံ ယုၐ္မာန် ပြတိ လိခိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:13
36 अन्तरसन्दर्भाः  

pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kōpi putraṁ na jānāti, yān prati putrēṇa pitā prakāśyatē tān vinā putrād anyaḥ kōpi pitaraṁ na jānāti|


mārgapārśvē bījānyuptāni tasyārtha ēṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyatē, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|


kṣētraṁ jagat, bhadrabījānī rājyasya santānāḥ,


aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|


pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|


yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|


tatō yīśuḥ pratyāvādīt, hē philipa yuṣmābhiḥ sārddham ētāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yō janō mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayēti kathāṁ kathaṁ kathayasi?


tē pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdr̥śam ācariṣyanti|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|


yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


tadā tē'pr̥cchan tava tātaḥ kutra? tatō yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātr̥niva


āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|


hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|


hē śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|


hē pitaraḥ, āditō yō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| hē yuvānaḥ, yūyaṁ balavanta ādhvē, īśvarasya vākyañca yuṣmadantarē vartatē pāpātmā ca yuṣmābhiḥ parājigyē tasmād yuṣmān prati likhitavān|


pāpātmatō jātō yaḥ kābil svabhrātaraṁ hatavān tatsadr̥śairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्