Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং যাং ৱাৰ্ত্তাং তস্মাৎ শ্ৰুৎৱা যুষ্মান্ জ্ঞাপযামঃ সেযম্| ঈশ্ৱৰো জ্যোতিস্তস্মিন্ অন্ধকাৰস্য লেশোঽপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং যাং ৱার্ত্তাং তস্মাৎ শ্রুৎৱা যুষ্মান্ জ্ঞাপযামঃ সেযম্| ঈশ্ৱরো জ্যোতিস্তস্মিন্ অন্ধকারস্য লেশোঽপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ ယာံ ဝါရ္တ္တာံ တသ္မာတ် ၑြုတွာ ယုၐ္မာန် ဇ္ဉာပယာမး သေယမ်၊ ဤၑွရော ဇျောတိသ္တသ္မိန် အန္ဓကာရသျ လေၑော'ပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaH sEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:5
19 अन्तरसन्दर्भाः  

tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,


sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyōtiḥ


jagatyāgatya yaḥ sarvvamanujēbhyō dīptiṁ dadāti tadēva satyajyōtiḥ|


tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagatō jyōtiḥsvarūpōsmi|


prabhutō ya upadēśō mayā labdhō yuṣmāsu samarpitaśca sa ēṣaḥ|


amaratāyā advitīya ākaraḥ, agamyatējōnivāsī, marttyānāṁ kēnāpi na dr̥ṣṭaḥ kēnāpi na dr̥śyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmēn|


yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|


yatastasya ya ādēśa āditō yuṣmābhiḥ śrutaḥ sa ēṣa ēva yad asmābhiḥ parasparaṁ prēma karttavyaṁ|


tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|


tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ paramēśvarastān dīpayiṣyati tē cānantakālaṁ yāvad rājatvaṁ kariṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्