Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাভি ৰ্যদ্ দৃষ্টং শ্ৰুতঞ্চ তদেৱ যুষ্মান্ জ্ঞাপ্যতে তেনাস্মাভিঃ সহাংশিৎৱং যুষ্মাকং ভৱিষ্যতি| অস্মাকঞ্চ সহাংশিৎৱং পিত্ৰা তৎপুত্ৰেণ যীশুখ্ৰীষ্টেন চ সাৰ্দ্ধং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাভি র্যদ্ দৃষ্টং শ্রুতঞ্চ তদেৱ যুষ্মান্ জ্ঞাপ্যতে তেনাস্মাভিঃ সহাংশিৎৱং যুষ্মাকং ভৱিষ্যতি| অস্মাকঞ্চ সহাংশিৎৱং পিত্রা তৎপুত্রেণ যীশুখ্রীষ্টেন চ সার্দ্ধং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာဘိ ရျဒ် ဒၖၐ္ဋံ ၑြုတဉ္စ တဒေဝ ယုၐ္မာန် ဇ္ဉာပျတေ တေနာသ္မာဘိး သဟာံၑိတွံ ယုၐ္မာကံ ဘဝိၐျတိ၊ အသ္မာကဉ္စ သဟာံၑိတွံ ပိတြာ တတ္ပုတြေဏ ယီၑုခြီၐ္ဋေန စ သာရ္ဒ္ဓံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatE tEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjca sahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:3
38 अन्तरसन्दर्भाः  

sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|


hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|


hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|


yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti|


asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvarō yasmin pratijñātavān yathā, tvaṁ mē putrōsi cādya tvāṁ samutthāpitavānaham|


yēyaṁ kathā bhaviṣyadvādināṁ granthēṣu likhitāstē sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭatē|


prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|


ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|


vayaṁ yad apaśyāma yadaśr̥ṇuma ca tanna pracārayiṣyāma ētat kadāpi bhavituṁ na śaknōti|


ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|


yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|


hē bhrātaraḥ, yaḥ susaṁvādō mayā yuṣmatsamīpē nivēditō yūyañca yaṁ gr̥hītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|


prabhō ryīśukhrīṣṭasyānugraha īśvarasya prēma pavitrasyātmanō bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|


arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,


yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi|


khrīṣṭād yadi kimapi sāntvanaṁ kaścit prēmajātō harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kr̥pā vā jāyatē tarhi yūyaṁ mamāhlādaṁ pūrayanta


yatō hētōrahaṁ khrīṣṭaṁ tasya punarutthitē rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mr̥tyōrākr̥tiñca gr̥hītvā


yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|


mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|


yēṣāñca svāminō viśvāsinaḥ bhavanti taistē bhrātr̥tvāt nāvajñēyāḥ kintu tē karmmaphalabhōginō viśvāsinaḥ priyāśca bhavantīti hētōḥ sēvanīyā ēva, tvam ētāni śikṣaya samupadiśa ca|


tēna sa uktavān, yathā, "dyōtayiṣyāmi tē nāma bhrātr̥ṇāṁ madhyatō mama| parantu samitē rmadhyē kariṣyē tē praśaṁsanaṁ||"


hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|


yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|


khrīṣṭasya klēśānāṁ sākṣī prakāśiṣyamāṇasya pratāpasyāṁśī prācīnaścāhaṁ yuṣmākaṁ prācīnān vinīyēdaṁ vadāmi|


yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|


āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|


vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्