Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 itarān prati susaṁvādaṁ ghōṣayitvāhaṁ yat svayamagrāhyō na bhavāmi tadarthaṁ dēham āhanmi vaśīkurvvē ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ইতৰান্ প্ৰতি সুসংৱাদং ঘোষযিৎৱাহং যৎ স্ৱযমগ্ৰাহ্যো ন ভৱামি তদৰ্থং দেহম্ আহন্মি ৱশীকুৰ্ৱ্ৱে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ইতরান্ প্রতি সুসংৱাদং ঘোষযিৎৱাহং যৎ স্ৱযমগ্রাহ্যো ন ভৱামি তদর্থং দেহম্ আহন্মি ৱশীকুর্ৱ্ৱে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဣတရာန် ပြတိ သုသံဝါဒံ ဃောၐယိတွာဟံ ယတ် သွယမဂြာဟျော န ဘဝါမိ တဒရ္ထံ ဒေဟမ် အာဟန္မိ ဝၑီကုရွွေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:27
23 अन्तरसन्दर्भाः  

tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|


kaścid yadi sarvvaṁ jagat prāpnōti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya kō lābhaḥ?


san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|


yadi yūyaṁ śarīrikācāriṇō bhavēta tarhi yuṣmābhi rmarttavyamēva kintvātmanā yadi śarīrakarmmāṇi ghātayēta tarhi jīviṣyatha|


atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē|


mallā api sarvvabhōgē parimitabhōginō bhavanti tē tu mlānāṁ srajaṁ lipsantē kintu vayam amlānāṁ lipsāmahē|


pariśramaklēśābhyāṁ vāraṁ vāraṁ jāgaraṇēna kṣudhātr̥ṣṇābhyāṁ bahuvāraṁ nirāhārēṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


atō vēśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣō dēvapūjātulyō lōbhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmō viśvāsaḥ prēma yē ca śucimanōbhiḥ prabhum uddiśya prārthanāṁ kurvvatē taiḥ sārddham aikyabhāvaścaitēṣu tvayā yatnō vidhīyatāṁ|


hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|


tē śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyōraputrasya biliyamasya vipathēna vrajantō bhrāntā abhavan| sa biliyamō 'pyadharmmāt prāpyē pāritōṣikē'prīyata,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्