Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 icchukēna tat kurvvatā mayā phalaṁ lapsyatē kintvanicchukē'pi mayi tatkarmmaṇō bhārō'rpitō'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইচ্ছুকেন তৎ কুৰ্ৱ্ৱতা মযা ফলং লপ্স্যতে কিন্ত্ৱনিচ্ছুকেঽপি মযি তৎকৰ্ম্মণো ভাৰোঽৰ্পিতোঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইচ্ছুকেন তৎ কুর্ৱ্ৱতা মযা ফলং লপ্স্যতে কিন্ত্ৱনিচ্ছুকেঽপি মযি তৎকর্ম্মণো ভারোঽর্পিতোঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣစ္ဆုကေန တတ် ကုရွွတာ မယာ ဖလံ လပ္သျတေ ကိန္တွနိစ္ဆုကေ'ပိ မယိ တတ္ကရ္မ္မဏော ဘာရော'ရ္ပိတော'သ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:17
30 अन्तरसन्दर्भाः  

yō bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhattē, sa bhaviṣyadvādinaḥ phalaṁ lapsyatē, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhattē sa dhārmmikamānavasya phalaṁ prāpsyati|


paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|


tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?


yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ|


yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē|


rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē|


lōkā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|


susaṁvādaghēṣaṇāt mama yaśō na jāyatē yatastadghōṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghōṣayēyaṁ tarhi māṁ dhik|


ētēna mayā labhyaṁ phalaṁ kiṁ? susaṁvādēna mama yō'dhikāra āstē taṁ yadabhadrabhāvēna nācarēyaṁ tadarthaṁ susaṁvādaghōṣaṇasamayē tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇamēva mama phalaṁ|


yasmin icchukatā vidyatē tēna yanna dhāryyatē tasmāt sō'nugr̥hyata iti nahi kintu yad dhāryyatē tasmādēva|


kintu chinnatvacāṁ madhyē susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhyē susaṁvādapracāraṇasya bhārō mayi samarpita iti tai rbubudhē|


yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhārō mayi samapitastasmād ahaṁ tasyāḥ samitēḥ paricārakō'bhavaṁ|


kintvīśvarēṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādō'smāsu samārpyata tadvad vayaṁ mānavēbhyō na rurōciṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyēśvarāya rurōciṣamāṇā bhāṣāmahē|


kintu tava saujanyaṁ yad balēna na bhūtvā svēcchāyāḥ phalaṁ bhavēt tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्