Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 aparaṁ yē pavitravastūnāṁ paricaryyāṁ kurvvanti tē pavitravastutō bhakṣyāṇi labhantē, yē ca vēdyāḥ paricaryyāṁ kurvvanti tē vēdisthavastūnām aṁśinō bhavantyētad yūyaṁ kiṁ na vida?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं ये पवित्रवस्तूनां परिचर्य्यां कुर्व्वन्ति ते पवित्रवस्तुतो भक्ष्याणि लभन्ते, ये च वेद्याः परिचर्य्यां कुर्व्वन्ति ते वेदिस्थवस्तूनाम् अंशिनो भवन्त्येतद् यूयं किं न विद?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং যে পৱিত্ৰৱস্তূনাং পৰিচৰ্য্যাং কুৰ্ৱ্ৱন্তি তে পৱিত্ৰৱস্তুতো ভক্ষ্যাণি লভন্তে, যে চ ৱেদ্যাঃ পৰিচৰ্য্যাং কুৰ্ৱ্ৱন্তি তে ৱেদিস্থৱস্তূনাম্ অংশিনো ভৱন্ত্যেতদ্ যূযং কিং ন ৱিদ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং যে পৱিত্রৱস্তূনাং পরিচর্য্যাং কুর্ৱ্ৱন্তি তে পৱিত্রৱস্তুতো ভক্ষ্যাণি লভন্তে, যে চ ৱেদ্যাঃ পরিচর্য্যাং কুর্ৱ্ৱন্তি তে ৱেদিস্থৱস্তূনাম্ অংশিনো ভৱন্ত্যেতদ্ যূযং কিং ন ৱিদ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ယေ ပဝိတြဝသ္တူနာံ ပရိစရျျာံ ကုရွွန္တိ တေ ပဝိတြဝသ္တုတော ဘက္ၐျာဏိ လဘန္တေ, ယေ စ ဝေဒျား ပရိစရျျာံ ကုရွွန္တိ တေ ဝေဒိသ္ထဝသ္တူနာမ် အံၑိနော ဘဝန္တျေတဒ် ယူယံ ကိံ န ဝိဒ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM yE pavitravastUnAM paricaryyAM kurvvanti tE pavitravastutO bhakSyANi labhantE, yE ca vEdyAH paricaryyAM kurvvanti tE vEdisthavastUnAm aMzinO bhavantyEtad yUyaM kiM na vida?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:13
15 अन्तरसन्दर्भाः  

yatō mr̥tijanakaṁ pāpaṁ puṇyajanakaṁ nidēśācaraṇañcaitayōrdvayō ryasmin ājñāpālanārthaṁ bhr̥tyāniva svān samarpayatha, tasyaiva bhr̥tyā bhavatha, ētat kiṁ yūyaṁ na jānītha?


yūyaṁ śārīrikam isrāyēlīyavaṁśaṁ nirīkṣadhvaṁ| yē balīnāṁ māṁsāni bhuñjatē tē kiṁ yajñavēdyāḥ sahabhāginō na bhavanti?


paṇyalābhārthaṁ yē dhāvanti dhāvatāṁ tēṣāṁ sarvvēṣāṁ kēvala ēkaḥ paṇyaṁ labhatē yuṣmābhiḥ kimētanna jñāyatē? atō yūyaṁ yathā paṇyaṁ lapsyadhvē tathaiva dhāvata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्