Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 atō yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavēt tadarthaṁ sāvadhānā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো যুষ্মাকং যা ক্ষমতা সা দুৰ্ব্বলানাম্ উন্মাথস্ৱৰূপা যন্ন ভৱেৎ তদৰ্থং সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো যুষ্মাকং যা ক্ষমতা সা দুর্ব্বলানাম্ উন্মাথস্ৱরূপা যন্ন ভৱেৎ তদর্থং সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ယုၐ္မာကံ ယာ က္ၐမတာ သာ ဒုရ္ဗ္ဗလာနာမ် ဥန္မာထသွရူပါ ယန္န ဘဝေတ် တဒရ္ထံ သာဝဓာနာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:9
27 अन्तरसन्दर्भाः  

tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,


balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|


ātmahitaḥ kēnāpi na cēṣṭitavyaḥ kintu sarvvaiḥ parahitaścēṣṭitavyaḥ|


kintu tatra yadi kaścid yuṣmān vadēt bhakṣyamētad dēvatāyāḥ prasāda iti tarhi tasya jñāpayituranurōdhāt saṁvēdasyārthañca tad yuṣmābhi rna bhōktavyaṁ| pr̥thivī tanmadhyasthañca sarvvaṁ paramēśvarasya,


satyamētat, kintu mayā yaḥ saṁvēdō nirddiśyatē sa tava nahi parasyaiva|


yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|


yatō jñānaviśiṣṭastvaṁ yadi dēvālayē upaviṣṭaḥ kēnāpi dr̥śyasē tarhi tasya durbbalasya manasi kiṁ prasādabhakṣaṇa utsāhō na janiṣyatē?


ityanēna prakārēṇa bhrātr̥ṇāṁ viruddham aparādhyadbhistēṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyēnāparādhyatē|


durbbalān yat pratipadyē tadarthamahaṁ durbbalānāṁ kr̥tē durbbala̮ivābhavaṁ| itthaṁ kēnāpi prakārēṇa katipayā lōkā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yō yādr̥śa āsīt tasya kr̥tē 'haṁ tādr̥śa̮ivābhavaṁ|


daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahē, kintvaparasya kasyacid yēna pragalbhatā jāyatē tēna mamāpi pragalbhatā jāyata iti nirbbōdhēnēva mayā vaktavyaṁ|


yēnāhaṁ na durbbalībhavāmi tādr̥śaṁ daurbbalyaṁ kaḥ pāpnōti?


asmākaṁ paricaryyā yanniṣkalaṅkā bhavēt tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,


hē bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhvē kintu tatsvātantryadvārēṇa śārīrikabhāvō yuṣmān na praviśatu| yūyaṁ prēmnā parasparaṁ paricaryyāṁ kurudhvaṁ|


sāvadhānā bhavata mānuṣikaśikṣāta ihalōkasya varṇamālātaścōtpannā khrīṣṭasya vipakṣā yā darśanavidyā mithyāpratāraṇā ca tayā kō'pi yuṣmākaṁ kṣatiṁ na janayatu|


yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|


tēbhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yō yēnaiva parājigyē sa jātastasya kiṅkaraḥ|


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yatō dēvaprasādādanāya paradāragamanāya cēsrāyēlaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yēnāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kēcit janāstatra santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्