Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अधिकन्तु ज्ञानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भुञ्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অধিকন্তু জ্ঞানং সৰ্ৱ্ৱেষাং নাস্তি যতঃ কেচিদদ্যাপি দেৱতাং সম্মন্য দেৱপ্ৰসাদমিৱ তদ্ ভক্ষ্যং ভুঞ্জতে তেন দুৰ্ব্বলতযা তেষাং স্ৱান্তানি মলীমসানি ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অধিকন্তু জ্ঞানং সর্ৱ্ৱেষাং নাস্তি যতঃ কেচিদদ্যাপি দেৱতাং সম্মন্য দেৱপ্রসাদমিৱ তদ্ ভক্ষ্যং ভুঞ্জতে তেন দুর্ব্বলতযা তেষাং স্ৱান্তানি মলীমসানি ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အဓိကန္တု ဇ္ဉာနံ သရွွေၐာံ နာသ္တိ ယတး ကေစိဒဒျာပိ ဒေဝတာံ သမ္မနျ ဒေဝပြသာဒမိဝ တဒ် ဘက္ၐျံ ဘုဉ္ဇတေ တေန ဒုရ္ဗ္ဗလတယာ တေၐာံ သွာန္တာနိ မလီမသာနိ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 adhikantu jnjAnaM sarvvESAM nAsti yataH kEcidadyApi dEvatAM sammanya dEvaprasAdamiva tad bhakSyaM bhunjjatE tEna durbbalatayA tESAM svAntAni malImasAni bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:7
11 अन्तरसन्दर्भाः  

dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|


kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|


hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,


āpaṇē yat krayyaṁ tad yuṣmābhiḥ saṁvēdasyārthaṁ kimapi na pr̥ṣṭvā bhujyatāṁ


dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|


dēvatābaliprasādabhakṣaṇē vayamidaṁ vidmō yat jaganmadhyē kō'pi dēvō na vidyatē, ēkaścēśvarō dvitīyō nāstīti|


hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्