Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:38 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

38 atō yō vivāhaṁ karōti sa bhadraṁ karmma karōti yaśca vivāhaṁ na karōti sa bhadrataraṁ karmma karōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 अतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 অতো যো ৱিৱাহং কৰোতি স ভদ্ৰং কৰ্ম্ম কৰোতি যশ্চ ৱিৱাহং ন কৰোতি স ভদ্ৰতৰং কৰ্ম্ম কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 অতো যো ৱিৱাহং করোতি স ভদ্রং কর্ম্ম করোতি যশ্চ ৱিৱাহং ন করোতি স ভদ্রতরং কর্ম্ম করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 အတော ယော ဝိဝါဟံ ကရောတိ သ ဘဒြံ ကရ္မ္မ ကရောတိ ယၑ္စ ဝိဝါဟံ န ကရောတိ သ ဘဒြတရံ ကရ္မ္မ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 atO yO vivAhaM karOti sa bhadraM karmma karOti yazca vivAhaM na karOti sa bhadrataraM karmma karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:38
8 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|


varttamānāt klēśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyatē|


kintu duḥkhēnākliṣṭaḥ kaścit pitā yadi sthiramanōgataḥ svamanō'bhilāṣasādhanē samarthaśca syāt mama kanyā mayā rakṣitavyēti manasi niścinōti ca tarhi sa bhadraṁ karmma karōti|


yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gatē sā muktībhūya yamabhilaṣati tēna saha tasyā vivāhō bhavituṁ śaknōti, kintvētat kēvalaṁ prabhubhaktānāṁ madhyē|


aparam akr̥tavivāhān vidhavāśca prati mamaitannivēdanaṁ mamēva tēṣāmavasthiti rbhadrā;


vivāhaḥ sarvvēṣāṁ samīpē sammānitavyastadīyaśayyā ca śuciḥ kintu vēśyāgāminaḥ pāradārikāścēśvarēṇa daṇḍayiṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्