Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:36 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

36 kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyatē tarhi yathābhilāṣaṁ karōtu, ētēna kimapi nāparātsyati vivāhaḥ kriyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 कस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूढत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 কস্যচিৎ কন্যাযাং যৌৱনপ্ৰাপ্তাযাং যদি স তস্যা অনূঢৎৱং নিন্দনীযং ৱিৱাহশ্চ সাধযিতৱ্য ইতি মন্যতে তৰ্হি যথাভিলাষং কৰোতু, এতেন কিমপি নাপৰাৎস্যতি ৱিৱাহঃ ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 কস্যচিৎ কন্যাযাং যৌৱনপ্রাপ্তাযাং যদি স তস্যা অনূঢৎৱং নিন্দনীযং ৱিৱাহশ্চ সাধযিতৱ্য ইতি মন্যতে তর্হি যথাভিলাষং করোতু, এতেন কিমপি নাপরাৎস্যতি ৱিৱাহঃ ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ကသျစိတ် ကနျာယာံ ယော်ဝနပြာပ္တာယာံ ယဒိ သ တသျာ အနူဎတွံ နိန္ဒနီယံ ဝိဝါဟၑ္စ သာဓယိတဝျ ဣတိ မနျတေ တရှိ ယထာဘိလာၐံ ကရောတု, ဧတေန ကိမပိ နာပရာတ္သျတိ ဝိဝါဟး ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 kasyacit kanyAyAM yauvanaprAptAyAM yadi sa tasyA anUPhatvaM nindanIyaM vivAhazca sAdhayitavya iti manyatE tarhi yathAbhilASaM karOtu, EtEna kimapi nAparAtsyati vivAhaH kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:36
7 अन्तरसन्दर्भाः  

yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā  pavitrēṇātmanā garbhavatī babhūva|


aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|


ahaṁ yad yuṣmān mr̥gabandhinyā parikṣipēyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhōḥ sēvanē'bādham āsaktā bhavēta tadarthamētāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyantē|


kintu duḥkhēnākliṣṭaḥ kaścit pitā yadi sthiramanōgataḥ svamanō'bhilāṣasādhanē samarthaśca syāt mama kanyā mayā rakṣitavyēti manasi niścinōti ca tarhi sa bhadraṁ karmma karōti|


kiñca yadi tairindriyāṇi niyantuṁ na śakyantē tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्