Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:33 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

33 kintu kr̥tavivāhō janō yathā bhāryyāṁ paritōṣayēt tathā saṁsāraṁ cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভাৰ্য্যাং পৰিতোষযেৎ তথা সংসাৰং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভার্য্যাং পরিতোষযেৎ তথা সংসারং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တု ကၖတဝိဝါဟော ဇနော ယထာ ဘာရျျာံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintu kRtavivAhO janO yathA bhAryyAM paritOSayEt tathA saMsAraM cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:33
13 अन्तरसन्दर्भाः  

atha sa śiṣyēbhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|


aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|


vaitanikaḥ palāyatē yataḥ sa vētanārthī mēṣārthaṁ na cintayati|


bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartrē'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|


kintu yūyaṁ yanniścintā bhavētēti mama vāñchā| akr̥tavivāhō janō yathā prabhuṁ paritōṣayēt tathā prabhuṁ cintayati,


tadvad ūḍhayōṣitō 'nūḍhā viśiṣyatē| yānūḍhā sā yathā kāyamanasōḥ pavitrā bhavēt tathā prabhuṁ cintayati yā cōḍhā sā yathā bharttāraṁ paritōṣayēt tathā saṁsāraṁ cintayati|


hē svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|


yadi kaścit svajātīyān lōkān viśēṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭō 'pyadhamaśca bhavati|


hē puruṣāḥ, yūyaṁ jñānatō durbbalatarabhājanairiva yōṣidbhiḥ sahavāsaṁ kuruta, ēkasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na cēd yuṣmākaṁ prārthanānāṁ bādhā janiṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्