Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 vivāhaṁ kurvvatā tvayā kimapi nāpārādhyatē tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyatē tathāca tādr̥śau dvau janau śārīrikaṁ klēśaṁ lapsyētē kintu yuṣmān prati mama karuṇā vidyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 विवाहं कुर्व्वता त्वया किमपि नापाराध्यते तद्वद् व्यूह्यमानया युवत्यापि किमपि नापराध्यते तथाच तादृशौ द्वौ जनौ शारीरिकं क्लेशं लप्स्येते किन्तु युष्मान् प्रति मम करुणा विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ৱিৱাহং কুৰ্ৱ্ৱতা ৎৱযা কিমপি নাপাৰাধ্যতে তদ্ৱদ্ ৱ্যূহ্যমানযা যুৱত্যাপি কিমপি নাপৰাধ্যতে তথাচ তাদৃশৌ দ্ৱৌ জনৌ শাৰীৰিকং ক্লেশং লপ্স্যেতে কিন্তু যুষ্মান্ প্ৰতি মম কৰুণা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ৱিৱাহং কুর্ৱ্ৱতা ৎৱযা কিমপি নাপারাধ্যতে তদ্ৱদ্ ৱ্যূহ্যমানযা যুৱত্যাপি কিমপি নাপরাধ্যতে তথাচ তাদৃশৌ দ্ৱৌ জনৌ শারীরিকং ক্লেশং লপ্স্যেতে কিন্তু যুষ্মান্ প্রতি মম করুণা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဝိဝါဟံ ကုရွွတာ တွယာ ကိမပိ နာပါရာဓျတေ တဒွဒ် ဝျူဟျမာနယာ ယုဝတျာပိ ကိမပိ နာပရာဓျတေ တထာစ တာဒၖၑော် ဒွေါ် ဇနော် ၑာရီရိကံ က္လေၑံ လပ္သျေတေ ကိန္တု ယုၐ္မာန် ပြတိ မမ ကရုဏာ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 vivAhaM kurvvatA tvayA kimapi nApArAdhyatE tadvad vyUhyamAnayA yuvatyApi kimapi nAparAdhyatE tathAca tAdRzau dvau janau zArIrikaM klEzaM lapsyEtE kintu yuSmAn prati mama karuNA vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:28
7 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|


varttamānāt klēśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyatē|


tvaṁ kiṁ yōṣiti nibaddhō'si tarhi mōcanaṁ prāptuṁ mā yatasva| kiṁ vā yōṣitō muktō'si? tarhi jāyāṁ mā gavēṣaya|


hē bhrātarō'hamidaṁ bravīmi, itaḥ paraṁ samayō'tīva saṁkṣiptaḥ,


aparaṁ yuṣmāsu karuṇāṁ kurvvan aham ētāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyamētasmin īśvaraṁ sākṣiṇaṁ kr̥tvā mayā svaprāṇānāṁ śapathaḥ kriyatē|


vivāhaḥ sarvvēṣāṁ samīpē sammānitavyastadīyaśayyā ca śuciḥ kintu vēśyāgāminaḥ pāradārikāścēśvarēṇa daṇḍayiṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्