Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 kintu vyabhicārabhayād ēkaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ēkaikasyā yōṣitō 'pi svakīyabharttā bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিন্তু ৱ্যভিচাৰভযাদ্ একৈকস্য পুংসঃ স্ৱকীযভাৰ্য্যা ভৱতু তদ্ৱদ্ একৈকস্যা যোষিতো ঽপি স্ৱকীযভৰ্ত্তা ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিন্তু ৱ্যভিচারভযাদ্ একৈকস্য পুংসঃ স্ৱকীযভার্য্যা ভৱতু তদ্ৱদ্ একৈকস্যা যোষিতো ঽপি স্ৱকীযভর্ত্তা ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိန္တု ဝျဘိစာရဘယာဒ် ဧကဲကသျ ပုံသး သွကီယဘာရျျာ ဘဝတု တဒွဒ် ဧကဲကသျာ ယောၐိတော 'ပိ သွကီယဘရ္တ္တာ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kintu vyabhicArabhayAd Ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad EkaikasyA yOSitO 'pi svakIyabharttA bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:2
14 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|


mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|


aparañca yuṣmābhi rmāṁ prati yat patramalēkhi tasyōttaramētat, yōṣitō'sparśanaṁ manujasya varaṁ;


bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartrē'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|


kiñca yadi tairindriyāṇi niyantuṁ na śakyantē tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|


tasmāt svatanuvat svayōṣiti prēmakaraṇaṁ puruṣasyōcitaṁ, yēna svayōṣiti prēma kriyatē tēnātmaprēma kriyatē|


ataēva yuṣmākam ēkaikō jana ātmavat svayōṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|


yuṣmākam ēkaikō janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,


bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyēṣu ca manāṁsi nivēśya dharmmād bhraṁśiṣyantē| tāni tu bhakṣyāṇi viśvāsināṁ svīkr̥tasatyadharmmāṇāñca dhanyavādasahitāya bhōgāyēśvarēṇa sasr̥jirē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्