Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 hē nāri tava bharttuḥ paritrāṇaṁ tvattō bhaviṣyati na vēti tvayā kiṁ jñāyatē? hē nara tava jāyāyāḥ paritrāṇaṁ tvattēा bhaviṣyati na vēti tvayā kiṁ jñāyatē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 हे नारि तव भर्त्तुः परित्राणं त्वत्तो भविष्यति न वेति त्वया किं ज्ञायते? हे नर तव जायायाः परित्राणं त्वत्तेा भविष्यति न वेति त्वया किं ज्ञायते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হে নাৰি তৱ ভৰ্ত্তুঃ পৰিত্ৰাণং ৎৱত্তো ভৱিষ্যতি ন ৱেতি ৎৱযা কিং জ্ঞাযতে? হে নৰ তৱ জাযাযাঃ পৰিত্ৰাণং ৎৱত্তেा ভৱিষ্যতি ন ৱেতি ৎৱযা কিং জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হে নারি তৱ ভর্ত্তুঃ পরিত্রাণং ৎৱত্তো ভৱিষ্যতি ন ৱেতি ৎৱযা কিং জ্ঞাযতে? হে নর তৱ জাযাযাঃ পরিত্রাণং ৎৱত্তেा ভৱিষ্যতি ন ৱেতি ৎৱযা কিং জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟေ နာရိ တဝ ဘရ္တ္တုး ပရိတြာဏံ တွတ္တော ဘဝိၐျတိ န ဝေတိ တွယာ ကိံ ဇ္ဉာယတေ? ဟေ နရ တဝ ဇာယာယား ပရိတြာဏံ တွတ္တေा ဘဝိၐျတိ န ဝေတိ တွယာ ကိံ ဇ္ဉာယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hE nAri tava bharttuH paritrANaM tvattO bhaviSyati na vEti tvayA kiM jnjAyatE? hE nara tava jAyAyAH paritrANaM tvattEा bhaviSyati na vEti tvayA kiM jnjAyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:16
7 अन्तरसन्दर्भाः  

tadvadahaṁ yuṣmān vyāharāmi, ēkēna pāpinā manasi parivarttitē, īśvarasya dūtānāṁ madhyēpyānandō jāyatē|


tannimittam anyadēśināṁ nikaṭē prēritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


durbbalān yat pratipadyē tadarthamahaṁ durbbalānāṁ kr̥tē durbbala̮ivābhavaṁ| itthaṁ kēnāpi prakārēṇa katipayā lōkā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yō yādr̥śa āsīt tasya kr̥tē 'haṁ tādr̥śa̮ivābhavaṁ|


svasmin upadēśē ca sāvadhānō bhūtvāvatiṣṭhasva tat kr̥tvā tvayātmaparitrāṇaṁ śrōtr̥ṇāñca paritrāṇaṁ sādhayiṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्