Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 aviśvāsī janō yadi vā pr̥thag bhavati tarhi pr̥thag bhavatu; ētēna bhrātā bhaginī vā na nibadhyatē tathāpi vayamīśvarēṇa śāntayē samāhūtāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अविश्वासी जनो यदि वा पृथग् भवति तर्हि पृथग् भवतु; एतेन भ्राता भगिनी वा न निबध्यते तथापि वयमीश्वरेण शान्तये समाहूताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অৱিশ্ৱাসী জনো যদি ৱা পৃথগ্ ভৱতি তৰ্হি পৃথগ্ ভৱতু; এতেন ভ্ৰাতা ভগিনী ৱা ন নিবধ্যতে তথাপি ৱযমীশ্ৱৰেণ শান্তযে সমাহূতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অৱিশ্ৱাসী জনো যদি ৱা পৃথগ্ ভৱতি তর্হি পৃথগ্ ভৱতু; এতেন ভ্রাতা ভগিনী ৱা ন নিবধ্যতে তথাপি ৱযমীশ্ৱরেণ শান্তযে সমাহূতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အဝိၑွာသီ ဇနော ယဒိ ဝါ ပၖထဂ် ဘဝတိ တရှိ ပၖထဂ် ဘဝတု; ဧတေန ဘြာတာ ဘဂိနီ ဝါ န နိဗဓျတေ တထာပိ ဝယမီၑွရေဏ ၑာန္တယေ သမာဟူတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 avizvAsI janO yadi vA pRthag bhavati tarhi pRthag bhavatu; EtEna bhrAtA bhaginI vA na nibadhyatE tathApi vayamIzvarENa zAntayE samAhUtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:15
11 अन्तरसन्दर्भाः  

yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurutē, saēva mama bhrātā bhaginī jananī ca|


bhūtēna dhr̥taḥ san saṁ prasabhaṁ cīcchabdaṁ karōti tanmukhāt phēṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|


yadi bhavituṁ śakyatē tarhi yathāśakti sarvvalōkaiḥ saha nirvvirōdhēna kālaṁ yāpayata|


ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|


yata īśvaraḥ kuśāsanajanakō nahi suśāsanajanaka ēvēti pavitralōkānāṁ sarvvasamitiṣu prakāśatē|


hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


aparañca sarvvaiḥ sārtham ēेkyabhāvaṁ yacca vinā paramēśvarasya darśanaṁ kēnāpi na lapsyatē tat pavitratvaṁ cēṣṭadhvaṁ|


kēṣucid bhrātr̥ṣu bhaginīṣu vā vasanahīnēṣu prātyahikāhārahīnēṣu ca satsu yuṣmākaṁ kō'pi tēbhyaḥ śarīrārthaṁ prayōjanīyāni dravyāṇi na datvā yadi tān vadēt,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्