Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 yē ca kr̥tavivāhāstē mayā nahi prabhunaivaitad ājñāpyantē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ये च कृतविवाहास्ते मया नहि प्रभुनैवैतद् आज्ञाप्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যে চ কৃতৱিৱাহাস্তে মযা নহি প্ৰভুনৈৱৈতদ্ আজ্ঞাপ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যে চ কৃতৱিৱাহাস্তে মযা নহি প্রভুনৈৱৈতদ্ আজ্ঞাপ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယေ စ ကၖတဝိဝါဟာသ္တေ မယာ နဟိ ပြဘုနဲဝဲတဒ် အာဇ္ဉာပျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yE ca kRtavivAhAstE mayA nahi prabhunaivaitad AjnjApyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:10
13 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|


tadā phirūśinastatsamīpam ētya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na vēti?


yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sōpi paradārāna gacchati|


bhāryyā bharttr̥taḥ pr̥thak na bhavatu| yadi vā pr̥thagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|


itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyōṣid aviśvāsinī satyapi yadi tēna sahavāsē tuṣyati tarhi sā tēna na tyajyatāṁ|


aviśvāsī janō yadi vā pr̥thag bhavati tarhi pr̥thag bhavatu; ētēna bhrātā bhaginī vā na nibadhyatē tathāpi vayamīśvarēṇa śāntayē samāhūtāḥ|


aparam akr̥tavivāhān janān prati prabhōḥ kō'pyādēśō mayā na labdhaḥ kintu prabhōranukampayā viśvāsyō bhūtō'haṁ yad bhadraṁ manyē tad vadāmi|


tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣēmaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्