1 कुरिन्थियों 6:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script2 jagatō'pi vicāraṇaṁ pavitralōkaiḥ kāriṣyata ētad yūyaṁ kiṁ na jānītha? atō jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicārēṣu yūyaṁ kimasamarthāḥ? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari2 जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 জগতোঽপি ৱিচাৰণং পৱিত্ৰলোকৈঃ কাৰিষ্যত এতদ্ যূযং কিং ন জানীথ? অতো জগদ্ যদি যুষ্মাভি ৰ্ৱিচাৰযিতৱ্যং তৰ্হি ক্ষুদ্ৰতমৱিচাৰেষু যূযং কিমসমৰ্থাঃ? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 জগতোঽপি ৱিচারণং পৱিত্রলোকৈঃ কারিষ্যত এতদ্ যূযং কিং ন জানীথ? অতো জগদ্ যদি যুষ্মাভি র্ৱিচারযিতৱ্যং তর্হি ক্ষুদ্রতমৱিচারেষু যূযং কিমসমর্থাঃ? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ဇဂတော'ပိ ဝိစာရဏံ ပဝိတြလောကဲး ကာရိၐျတ ဧတဒ် ယူယံ ကိံ န ဇာနီထ? အတော ဇဂဒ် ယဒိ ယုၐ္မာဘိ ရွိစာရယိတဝျံ တရှိ က္ၐုဒြတမဝိစာရေၐု ယူယံ ကိမသမရ္ထား? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script2 jagatO'pi vicAraNaM pavitralOkaiH kAriSyata Etad yUyaM kiM na jAnItha? atO jagad yadi yuSmAbhi rvicArayitavyaM tarhi kSudratamavicArESu yUyaM kimasamarthAH? अध्यायं द्रष्टव्यम् |
anantaraṁ mayā siṁhāsanāni dr̥ṣṭāni tatra yē janā upāviśan tēbhyō vicārabhārō 'dīyata; anantaraṁ yīśōḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yēṣāṁ śiraśchēdanaṁ kr̥taṁ paśōstadīyapratimāyā vā pūjā yai rna kr̥tā bhālē karē vā kalaṅkō 'pi na dhr̥tastēṣām ātmānō 'pi mayā dr̥ṣṭāḥ, tē prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭēna sārddhaṁ rājatvamakurvvan|