Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যূযঞ্চৈৱংৱিধা লোকা আস্ত কিন্তু প্ৰভো ৰ্যীশো ৰ্নাম্নাস্মদীশ্ৱৰস্যাত্মনা চ যূযং প্ৰক্ষালিতাঃ পাৱিতাঃ সপুণ্যীকৃতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যূযঞ্চৈৱংৱিধা লোকা আস্ত কিন্তু প্রভো র্যীশো র্নাম্নাস্মদীশ্ৱরস্যাত্মনা চ যূযং প্রক্ষালিতাঃ পাৱিতাঃ সপুণ্যীকৃতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယူယဉ္စဲဝံဝိဓာ လောကာ အာသ္တ ကိန္တု ပြဘော ရျီၑော ရ္နာမ္နာသ္မဒီၑွရသျာတ္မနာ စ ယူယံ ပြက္ၐာလိတား ပါဝိတား သပုဏျီကၖတာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:11
52 अन्तरसन्दर्भाः  

yūyamapi mama drākṣākṣētraṁ yāta, yuṣmabhyamahaṁ yōgyabhr̥tiṁ dāsyāmi, tatastē vavrajuḥ|


yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|


tatō yīśuravadad yō janō dhautastasya sarvvāṅgapariṣkr̥tatvāt pādau vinānyāṅgasya prakṣālanāpēkṣā nāsti| yūyaṁ pariṣkr̥tā iti satyaṁ kintu na sarvvē,


tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti|


yatō viśēṣakālē tasya sarasō vāri svargīyadūta ētyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rōgī prathamaṁ pānīyamavārōhat sa ēva tatkṣaṇād rōgamuktō'bhavat|


phalatō mūsāvyavasthayā yūyaṁ yēbhyō dōṣēbhyō muktā bhavituṁ na śakṣyatha tēbhyaḥ sarvvadōṣēbhya ētasmin janē viśvāsinaḥ sarvvē muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|


ataēva kutō vilambasē? prabhō rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakr̥tēna paritrāṇēna sapuṇyīkr̥tā bhavanti|


kintu yaḥ pāpinaṁ sapuṇyīkarōti tasmin viśvāsinaḥ karmmahīnasya janasya yō viśvāsaḥ sa puṇyārthaṁ gaṇyō bhavati|


viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|


ataēva tasya raktapātēna sapuṇyīkr̥tā vayaṁ nitāntaṁ tēna kōpād uddhāriṣyāmahē|


aparañca tēna yē niyuktāsta āhūtā api yē ca tēnāhūtāstē sapuṇyīkr̥tāḥ, yē ca tēna sapuṇyīkr̥tāstē vibhavayuktāḥ|


īśvarasyābhirucitēṣu kēna dōṣa ārōpayiṣyatē? ya īśvarastān puṇyavata iva gaṇayati kiṁ tēna?


taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|


yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|


kintu vyavasthāpālanēna manuṣyaḥ sapuṇyō na bhavati kēvalaṁ yīśau khrīṣṭē yō viśvāsastēnaiva sapuṇyō bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kēvalaṁ khrīṣṭē viśvāsēna puṇyaprāptayē khrīṣṭē yīśau vyaśvasiva yatō vyavasthāpālanēna kō'pi mānavaḥ puṇyaṁ prāptuṁ na śaknōti|


īśvarasya sākṣāt kō'pi vyavasthayā sapuṇyō na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavō viśvāsēna jīviṣyatīti" śāstrīyaṁ vacaḥ|


itthaṁ vayaṁ yad viśvāsēna sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān nētuṁ vyavasthāgrathō'smākaṁ vinētā babhūva|


īśvarō bhinnajātīyān viśvāsēna sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvattō bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum


pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīptēḥ santānā iva samācarata|


hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān


atō hētōrasmābhiḥ saralāntaḥkaraṇai rdr̥ḍhaviśvāsaiḥ pāpabōdhāt prakṣālitamanōbhi rnirmmalajalē snātaśarīraiścēśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?


yataḥ pāvakaḥ pūyamānāśca sarvvē ēkasmādēvōtpannā bhavanti, iti hētōḥ sa tān bhrātr̥n vadituṁ na lajjatē|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,


hē śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|


yaśca yīśukhrīṣṭō viśvastaḥ sākṣī mr̥tānāṁ madhyē prathamajātō bhūmaṇḍalastharājānām adhipatiśca bhavati, ētēbhyō 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēेṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्