Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 5:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yūyaṁ yat navīnaśaktusvarūpā bhavēta tadarthaṁ purātanaṁ kiṇvam avamārjjata yatō yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārōtsavīyamēṣaśāvakō yaḥ khrīṣṭaḥ sō'smadarthaṁ balīkr̥tō 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यूयं यत् नवीनशक्तुस्वरूपा भवेत तदर्थं पुरातनं किण्वम् अवमार्ज्जत यतो युष्माभिः किण्वशून्यै र्भवितव्यं। अपरम् अस्माकं निस्तारोत्सवीयमेषशावको यः ख्रीष्टः सोऽस्मदर्थं बलीकृतो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যূযং যৎ নৱীনশক্তুস্ৱৰূপা ভৱেত তদৰ্থং পুৰাতনং কিণ্ৱম্ অৱমাৰ্জ্জত যতো যুষ্মাভিঃ কিণ্ৱশূন্যৈ ৰ্ভৱিতৱ্যং| অপৰম্ অস্মাকং নিস্তাৰোৎসৱীযমেষশাৱকো যঃ খ্ৰীষ্টঃ সোঽস্মদৰ্থং বলীকৃতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যূযং যৎ নৱীনশক্তুস্ৱরূপা ভৱেত তদর্থং পুরাতনং কিণ্ৱম্ অৱমার্জ্জত যতো যুষ্মাভিঃ কিণ্ৱশূন্যৈ র্ভৱিতৱ্যং| অপরম্ অস্মাকং নিস্তারোৎসৱীযমেষশাৱকো যঃ খ্রীষ্টঃ সোঽস্মদর্থং বলীকৃতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယူယံ ယတ် နဝီနၑက္တုသွရူပါ ဘဝေတ တဒရ္ထံ ပုရာတနံ ကိဏွမ် အဝမာရ္ဇ္ဇတ ယတော ယုၐ္မာဘိး ကိဏွၑူနျဲ ရ္ဘဝိတဝျံ၊ အပရမ် အသ္မာကံ နိသ္တာရောတ္သဝီယမေၐၑာဝကော ယး ခြီၐ္ဋး သော'သ္မဒရ္ထံ ဗလီကၖတော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yUyaM yat navInazaktusvarUpA bhavEta tadarthaM purAtanaM kiNvam avamArjjata yatO yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArOtsavIyamESazAvakO yaH khrISTaH sO'smadarthaM balIkRtO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 5:7
19 अन्तरसन्दर्भाः  

punarapi sa upamākathāmēkāṁ tēbhyaḥ kathayāñcakāra; kācana yōṣit yat kiṇvamādāya drōṇatrayamitagōdhūmacūrṇānāṁ madhyē sarvvēṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|


anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?


parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|


yiśuṁ gacchantaṁ vilōkya gaditavān, īśvarasya mēṣaśāvakaṁ paśyataṁ|


anantaraṁ pīlātō yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|


yasmāt svaśōṇitēna viśvāsāt pāpanāśakō balī bhavituṁ sa ēva pūrvvam īśvarēṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākr̥tapāpānāṁ mārjjanakaraṇē svīyayāthārthyaṁ tēna prakāśyatē,


vayaṁ bahavaḥ santō'pyēkapūpasvarūpā ēkavapuḥsvarūpāśca bhavāmaḥ, yatō vayaṁ sarvva ēkapūpasya sahabhāginaḥ|


bahiḥsthānāṁ tu vicāra īśvarēṇa kāriṣyatē| atō yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|


tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣō māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvō nūtanīkarttavyaḥ,


tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chēditō mēṣaśāvakaḥ||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्