Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 mayā kimapyaparāddhamityahaṁ na vēdmi kintvētēna mama niraparādhatvaṁ na niścīyatē prabhurēva mama vicārayitāsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 मया किमप्यपराद्धमित्यहं न वेद्मि किन्त्वेतेन मम निरपराधत्वं न निश्चीयते प्रभुरेव मम विचारयितास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 মযা কিমপ্যপৰাদ্ধমিত্যহং ন ৱেদ্মি কিন্ত্ৱেতেন মম নিৰপৰাধৎৱং ন নিশ্চীযতে প্ৰভুৰেৱ মম ৱিচাৰযিতাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 মযা কিমপ্যপরাদ্ধমিত্যহং ন ৱেদ্মি কিন্ত্ৱেতেন মম নিরপরাধৎৱং ন নিশ্চীযতে প্রভুরেৱ মম ৱিচারযিতাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 မယာ ကိမပျပရာဒ္ဓမိတျဟံ န ဝေဒ္မိ ကိန္တွေတေန မမ နိရပရာဓတွံ န နိၑ္စီယတေ ပြဘုရေဝ မမ ဝိစာရယိတာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 mayA kimapyaparAddhamityahaM na vEdmi kintvEtEna mama niraparAdhatvaM na nizcIyatE prabhurEva mama vicArayitAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:4
24 अन्तरसन्दर्भाः  

paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|


sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|


vyavasthāśrōtāra īśvarasya samīpē niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa ēva sapuṇyā bhaviṣyanti|


sa yadi nijakriyābhyaḥ sapuṇyō bhavēt tarhi tasyātmaślāghāṁ karttuṁ panthā bhavēditi satyaṁ, kintvīśvarasya samīpē nahi|


atō vicārayadbhi ryuṣmābhiranyaiḥ kaiścin manujai rvā mama parīkṣaṇaṁ mayātīva laghu manyatē 'hamapyātmānaṁ na vicārayāmi|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्