Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 yataḥ khrīṣṭadharmmē yadyapi yuṣmākaṁ daśasahasrāṇi vinētārō bhavanti tathāpi bahavō janakā na bhavanti yatō'hamēva susaṁvādēna yīśukhrīṣṭē yuṣmān ajanayaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যতঃ খ্ৰীষ্টধৰ্ম্মে যদ্যপি যুষ্মাকং দশসহস্ৰাণি ৱিনেতাৰো ভৱন্তি তথাপি বহৱো জনকা ন ভৱন্তি যতোঽহমেৱ সুসংৱাদেন যীশুখ্ৰীষ্টে যুষ্মান্ অজনযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যতঃ খ্রীষ্টধর্ম্মে যদ্যপি যুষ্মাকং দশসহস্রাণি ৱিনেতারো ভৱন্তি তথাপি বহৱো জনকা ন ভৱন্তি যতোঽহমেৱ সুসংৱাদেন যীশুখ্রীষ্টে যুষ্মান্ অজনযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယတး ခြီၐ္ဋဓရ္မ္မေ ယဒျပိ ယုၐ္မာကံ ဒၑသဟသြာဏိ ဝိနေတာရော ဘဝန္တိ တထာပိ ဗဟဝေါ ဇနကာ န ဘဝန္တိ ယတော'ဟမေဝ သုသံဝါဒေန ယီၑုခြီၐ္ဋေ ယုၐ္မာန် အဇနယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yataH khrISTadharmmE yadyapi yuSmAkaM dazasahasrANi vinEtArO bhavanti tathApi bahavO janakA na bhavanti yatO'hamEva susaMvAdEna yIzukhrISTE yuSmAn ajanayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:15
25 अन्तरसन्दर्भाः  

anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|


yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


hē bhrātaraḥ, yaḥ susaṁvādō mayā yuṣmatsamīpē nivēditō yūyañca yaṁ gr̥hītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|


īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|


ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat|


rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē|


yuṣmāsu yō'dhikārastasya bhāginō yadyanyē bhavēyustarhyasmābhistatō'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tēnādhikārēṇa na vyavahr̥tavantaḥ kintu khrīṣṭīyasusaṁvādasya kō'pi vyāghātō'smābhiryanna jāyēta tadarthaṁ sarvvaṁ sahāmahē|


tadvad yē susaṁvādaṁ ghōṣayanti taiḥ susaṁvādēna jīvitavyamiti prabhunādiṣṭaṁ|


susaṁvādaghēṣaṇāt mama yaśō na jāyatē yatastadghōṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghōṣayēyaṁ tarhi māṁ dhik|


ētēna mayā labhyaṁ phalaṁ kiṁ? susaṁvādēna mama yō'dhikāra āstē taṁ yadabhadrabhāvēna nācarēyaṁ tadarthaṁ susaṁvādaghōṣaṇasamayē tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇamēva mama phalaṁ|


idr̥śa ācāraḥ susaṁvādārthaṁ mayā kriyatē yatō'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|


vayaṁ svān ghōṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumēvāsmāṁśca yīśōḥ kr̥tē yuṣmākaṁ paricārakān ghōṣayāmaḥ|


itthaṁ vayaṁ yad viśvāsēna sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān nētuṁ vyavasthāgrathō'smākaṁ vinētā babhūva|


kintvadhunāgatē viśvāsē vayaṁ tasya vinēturanadhīnā abhavāma|


hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|


yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti


mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|


tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|


yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्