Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 আৱামীশ্ৱৰেণ সহ কৰ্ম্মকাৰিণৌ, ঈশ্ৱৰস্য যৎ ক্ষেত্ৰম্ ঈশ্ৱৰস্য যা নিৰ্ম্মিতিঃ সা যূযমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 আৱামীশ্ৱরেণ সহ কর্ম্মকারিণৌ, ঈশ্ৱরস্য যৎ ক্ষেত্রম্ ঈশ্ৱরস্য যা নির্ম্মিতিঃ সা যূযমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အာဝါမီၑွရေဏ သဟ ကရ္မ္မကာရိဏော်, ဤၑွရသျ ယတ် က္ၐေတြမ် ဤၑွရသျ ယာ နိရ္မ္မိတိး သာ ယူယမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:9
41 अन्तरसन्दर्भाः  

sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nārōpayat, sa utpāvdyatē|


atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati|


śasyāni pracurāṇi santi, kintu chēttāraḥ stōkāḥ|


tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


nicētr̥bhi ryuṣmābhirayaṁ yaḥ prastarō'vajñātō'bhavat sa pradhānakōṇasya prastarō'bhavat|


yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha?


ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat|


yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyēśvarāllabdhasya pavitrasyātmanō mandirāṇi yūyañca svēṣāṁ svāminō nādhvē kimētad yuṣmābhi rna jñāyatē?


tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|


īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|


yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāsē susthirāḥ santastēnaiva nityaṁ dhanyavādaṁ kuruta|


yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē|


vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|


tasmād vayaṁ yat satyamatasya sahāyā bhavēma tadarthamētādr̥śā lōkā asmābhiranugrahītavyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्