Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 yuṣmanmadhyē mātsaryyavivādabhēdā bhavanti tataḥ kiṁ śārīrikācāriṇō nādhvē mānuṣikamārgēṇa ca na caratha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 युष्मन्मध्ये मात्सर्य्यविवादभेदा भवन्ति ततः किं शारीरिकाचारिणो नाध्वे मानुषिकमार्गेण च न चरथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যুষ্মন্মধ্যে মাৎসৰ্য্যৱিৱাদভেদা ভৱন্তি ততঃ কিং শাৰীৰিকাচাৰিণো নাধ্ৱে মানুষিকমাৰ্গেণ চ ন চৰথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যুষ্মন্মধ্যে মাৎসর্য্যৱিৱাদভেদা ভৱন্তি ততঃ কিং শারীরিকাচারিণো নাধ্ৱে মানুষিকমার্গেণ চ ন চরথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယုၐ္မန္မဓျေ မာတ္သရျျဝိဝါဒဘေဒါ ဘဝန္တိ တတး ကိံ ၑာရီရိကာစာရိဏော နာဓွေ မာနုၐိကမာရ္ဂေဏ စ န စရထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:3
17 अन्तरसन्दर्भाः  

atō hētō rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgarasō mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|


hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu|


hē mama bhrātarō yuṣmanmadhyē vivādā jātā iti vārttāmahaṁ klōyyāḥ parijanai rjñāpitaḥ|


prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhyē bhēdāḥ santīti vārttā mayā śrūyatē tanmadhyē kiñcit satyaṁ manyatē ca|


paulasyāhamityāpallōrahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyatē tasmād yūyaṁ śārīrikācāriṇa na bhavatha?


ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti;


kintu yūyaṁ yadi parasparaṁ daṁdaśyadhvē 'śāśyadhvē ca tarhi yuṣmākam ēkō'nyēna yanna grasyatē tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|


yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ|


yatō hētōrīrṣyā vivādēcchā ca yatra vēdyētē tatraiva kalahaḥ sarvvaṁ duṣkr̥tañca vidyatē|


itibhāvēna yūyamapi susajjībhūya dēhavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyēcchāsādhanārthaṁ yāpayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्