Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যূযম্ ঈশ্ৱৰস্য মন্দিৰং যুষ্মন্মধ্যে চেশ্ৱৰস্যাত্মা নিৱসতীতি কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যূযম্ ঈশ্ৱরস্য মন্দিরং যুষ্মন্মধ্যে চেশ্ৱরস্যাত্মা নিৱসতীতি কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယူယမ် ဤၑွရသျ မန္ဒိရံ ယုၐ္မန္မဓျေ စေၑွရသျာတ္မာ နိဝသတီတိ ကိံ န ဇာနီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:16
24 अन्तरसन्दर्भाः  

ētajjagatō lōkāstaṁ grahītuṁ na śaknuvanti yatastē taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yatō hētōḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhyē sthāsyati ca|


yatō mr̥tijanakaṁ pāpaṁ puṇyajanakaṁ nidēśācaraṇañcaitayōrdvayō ryasmin ājñāpālanārthaṁ bhr̥tyāniva svān samarpayatha, tasyaiva bhr̥tyā bhavatha, ētat kiṁ yūyaṁ na jānītha?


vayaṁ yāvantō lōkā yīśukhrīṣṭē majjitā abhavāma tāvanta ēva tasya maraṇē majjitā iti kiṁ yūyaṁ na jānītha?


mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|


kintvīśvarasyātmā yadi yuṣmākaṁ madhyē vasati tarhi yūyaṁ śārīrikācāriṇō na santa ātmikācāriṇō bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyatē sa tatsambhavō nahi|


īśvarasya mandiraṁ yēna vināśyatē sō'pīśvarēṇa vināśayiṣyatē yata īśvarasya mandiraṁ pavitramēva yūyaṁ tu tanmandiram ādhvē|


āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva|


yuṣmākaṁ darpō na bhadrāya yūyaṁ kimētanna jānītha, yathā, vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jāyatē|


yaḥ kaścid vēśyāyām āsajyatē sa tayā sahaikadēhō bhavati kiṁ yūyamētanna jānītha? yatō likhitamāstē, yathā, tau dvau janāvēkāṅgau bhaviṣyataḥ|


yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyēśvarāllabdhasya pavitrasyātmanō mandirāṇi yūyañca svēṣāṁ svāminō nādhvē kimētad yuṣmābhi rna jñāyatē?


īśvarasya rājyē'nyāyakāriṇāṁ lōkānāmadhikārō nāstyētad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, yē vyabhicāriṇō dēvārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā


aparaṁ yē pavitravastūnāṁ paricaryyāṁ kurvvanti tē pavitravastutō bhakṣyāṇi labhantē, yē ca vēdyāḥ paricaryyāṁ kurvvanti tē vēdisthavastūnām aṁśinō bhavantyētad yūyaṁ kiṁ na vida?


paṇyalābhārthaṁ yē dhāvanti dhāvatāṁ tēṣāṁ sarvvēṣāṁ kēvala ēkaḥ paṇyaṁ labhatē yuṣmābhiḥ kimētanna jñāyatē? atō yūyaṁ yathā paṇyaṁ lapsyadhvē tathaiva dhāvata|


īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|


yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē|


aparam asmadantarvāsinā pavitrēṇātmanā tāmuttamām upanidhiṁ gōpaya|


vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|


īśvaraḥ kadāca kēnāpi na dr̥ṣṭaḥ yadyasmābhiḥ parasparaṁ prēma kriyatē tarhīśvarō 'smanmadhyē tiṣṭhati tasya prēma cāsmāsu sētsyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्