Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 yatō yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kēnāpi na śakyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतो यीशुख्रीष्टरूपं यद् भित्तिमूलं स्थापितं तदन्यत् किमपि भित्तिमूलं स्थापयितुं केनापि न शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো যীশুখ্ৰীষ্টৰূপং যদ্ ভিত্তিমূলং স্থাপিতং তদন্যৎ কিমপি ভিত্তিমূলং স্থাপযিতুং কেনাপি ন শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো যীশুখ্রীষ্টরূপং যদ্ ভিত্তিমূলং স্থাপিতং তদন্যৎ কিমপি ভিত্তিমূলং স্থাপযিতুং কেনাপি ন শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော ယီၑုခြီၐ္ဋရူပံ ယဒ် ဘိတ္တိမူလံ သ္ထာပိတံ တဒနျတ် ကိမပိ ဘိတ္တိမူလံ သ္ထာပယိတုံ ကေနာပိ န ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kEnApi na zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:11
11 अन्तरसन्दर्भाः  

atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati|


īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|


ētadbhittimūlasyōpari yadi kēcit svarṇarūpyamaṇikāṣṭhatr̥ṇanalān nicinvanti,


aparaṁ prēritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūlē nicīyadhvē tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ kōṇasthaprastaraḥ|


tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁścēyaṁ lipi rmudrāṅkitā vidyatē| yathā, jānāti paramēśastu svakīyān sarvvamānavān| apagacchēd adharmmācca yaḥ kaścit khrīṣṭanāmakr̥t||


aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्