Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 2:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 taccāsmābhi rmānuṣikajñānasya vākyāni śikṣitvā kathyata iti nahi kintvātmatō vākyāni śikṣitvātmikai rvākyairātmikaṁ bhāvaṁ prakāśayadbhiḥ kathyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তচ্চাস্মাভি ৰ্মানুষিকজ্ঞানস্য ৱাক্যানি শিক্ষিৎৱা কথ্যত ইতি নহি কিন্ত্ৱাত্মতো ৱাক্যানি শিক্ষিৎৱাত্মিকৈ ৰ্ৱাক্যৈৰাত্মিকং ভাৱং প্ৰকাশযদ্ভিঃ কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তচ্চাস্মাভি র্মানুষিকজ্ঞানস্য ৱাক্যানি শিক্ষিৎৱা কথ্যত ইতি নহি কিন্ত্ৱাত্মতো ৱাক্যানি শিক্ষিৎৱাত্মিকৈ র্ৱাক্যৈরাত্মিকং ভাৱং প্রকাশযদ্ভিঃ কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တစ္စာသ္မာဘိ ရ္မာနုၐိကဇ္ဉာနသျ ဝါကျာနိ ၑိက္ၐိတွာ ကထျတ ဣတိ နဟိ ကိန္တွာတ္မတော ဝါကျာနိ ၑိက္ၐိတွာတ္မိကဲ ရွာကျဲရာတ္မိကံ ဘာဝံ ပြကာၑယဒ္ဘိး ကထျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:13
14 अन्तरसन्दर्भाः  

yatō yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaēva pavitra ātmā yuṣmān śikṣayiṣyati|


tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|


khrīṣṭēnāhaṁ majjanārthaṁ na prēritaḥ kintu susaṁvādasya pracārārthamēva; sō'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracāritē khrīṣṭasya kruśē mr̥tyuḥ phalahīnō bhaviṣyati|


yō janaḥ parabhāṣāṁ bhāṣatē sa mānuṣān na sambhāṣatē kintvīśvaramēva yataḥ kēnāpi kimapi na budhyatē sa cātmanā nigūḍhavākyāni kathayati;


hē bhrātarō yuṣmatsamīpē mamāgamanakālē'haṁ vaktr̥tāyā vidyāyā vā naipuṇyēnēśvarasya sākṣyaṁ pracāritavān tannahi;


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gr̥hlāti yata ātmikavicārēṇa sā vicāryyēti hētōḥ sa tāṁ pralāpamiva manyatē bōddhuñca na śaknōti|


aparaṁ yuṣmākaṁ viśvāsō yat mānuṣikajñānasya phalaṁ na bhavēt kintvīśvarīyaśaktēḥ phalaṁ bhavēt,


yuṣmatkr̥tē'smābhiḥ pāratrikāṇi bījāni rōpitāni, atō yuṣmākamaihikaphalānāṁ vayam aṁśinō bhaviṣyāmaḥ kimētat mahat karmma?


aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|


tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|


yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्