Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 2:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē bhrātarō yuṣmatsamīpē mamāgamanakālē'haṁ vaktr̥tāyā vidyāyā vā naipuṇyēnēśvarasya sākṣyaṁ pracāritavān tannahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰো যুষ্মৎসমীপে মমাগমনকালেঽহং ৱক্তৃতাযা ৱিদ্যাযা ৱা নৈপুণ্যেনেশ্ৱৰস্য সাক্ষ্যং প্ৰচাৰিতৱান্ তন্নহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরো যুষ্মৎসমীপে মমাগমনকালেঽহং ৱক্তৃতাযা ৱিদ্যাযা ৱা নৈপুণ্যেনেশ্ৱরস্য সাক্ষ্যং প্রচারিতৱান্ তন্নহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရော ယုၐ္မတ္သမီပေ မမာဂမနကာလေ'ဟံ ဝက္တၖတာယာ ဝိဒျာယာ ဝါ နဲပုဏျေနေၑွရသျ သာက္ၐျံ ပြစာရိတဝါန် တန္နဟိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:1
23 अन्तरसन्दर्भाः  

yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|


tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yatō lōkāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyēdaṁ vākyam aśrauṣam|


yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|


pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē,


khrīṣṭēnāhaṁ majjanārthaṁ na prēritaḥ kintu susaṁvādasya pracārārthamēva; sō'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracāritē khrīṣṭasya kruśē mr̥tyuḥ phalahīnō bhaviṣyati|


tēna yūyaṁ khrīṣṭāt sarvvavidhavaktr̥tājñānādīni sarvvadhanāni labdhavantaḥ|


taccāsmābhi rmānuṣikajñānasya vākyāni śikṣitvā kathyata iti nahi kintvātmatō vākyāni śikṣitvātmikai rvākyairātmikaṁ bhāvaṁ prakāśayadbhiḥ kathyatē|


aparaṁ yuṣmākaṁ viśvāsō yat mānuṣikajñānasya phalaṁ na bhavēt kintvīśvarīyaśaktēḥ phalaṁ bhavēt,


kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvarēṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahē|


tasya patrāṇi gurutarāṇi prabalāni ca bhavanti kintu tasya śārīrasākṣātkārō durbbala ālāpaśca tucchanīya iti kaiścid ucyatē|


mama vākpaṭutāyā nyūnatvē satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣayē vayaṁ yuṣmadgōcarē prakāśāmahē|


kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|


tathā saccidānandēśvarasya yō vibhavayuktaḥ susaṁvādō mayi samarpitastadanuyāyihitōpadēśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavasthēti tadgrāhiṇā jñātavyaṁ|


ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|


pitā jagatrātāraṁ putraṁ prēṣitavān ētad vayaṁ dr̥ṣṭvā pramāṇayāmaḥ|


sa cēśvarasya vākyē khrīṣṭasya sākṣyē ca yadyad dr̥ṣṭavān tasya pramāṇaṁ dattavān|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya klēśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yōhan īśvarasya vākyahētō ryīśukhrīṣṭasya sākṣyahētōśca pātmanāmaka upadvīpa āsaṁ|


anantaraṁ ahaṁ tasya caraṇayōrantikē nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśōḥ sākṣyaviśiṣṭaistava bhrātr̥bhistvayā ca sahadāsō 'haṁ| īśvaramēva praṇama yasmād yīśōḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्