Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে ভ্ৰাতৰঃ, অহং যুষ্মান্ ইদম্ অভিযাচে স্তিফানস্য পৰিজনা আখাযাদেশস্য প্ৰথমজাতফলস্ৱৰূপাঃ, পৱিত্ৰলোকানাং পৰিচৰ্য্যাযৈ চ ত আত্মনো ন্যৱেদযন্ ইতি যুষ্মাভি ৰ্জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে ভ্রাতরঃ, অহং যুষ্মান্ ইদম্ অভিযাচে স্তিফানস্য পরিজনা আখাযাদেশস্য প্রথমজাতফলস্ৱরূপাঃ, পৱিত্রলোকানাং পরিচর্য্যাযৈ চ ত আত্মনো ন্যৱেদযন্ ইতি যুষ্মাভি র্জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ဘြာတရး, အဟံ ယုၐ္မာန် ဣဒမ် အဘိယာစေ သ္တိဖာနသျ ပရိဇနာ အာခါယာဒေၑသျ ပြထမဇာတဖလသွရူပါး, ပဝိတြလောကာနာံ ပရိစရျျာယဲ စ တ အာတ္မနော နျဝေဒယန် ဣတိ ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:15
18 अन्तरसन्दर्भाः  

gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisēvāyām anurajyadhvam|


kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|


yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,


yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralōkārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakārō bhavituṁ śaknōti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama cōpakāraḥ kr̥taḥ|


aparañca tayō rgr̥hē sthitān dharmmasamājalōkān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādēśē khrīṣṭasya pakṣē prathamajātaphalasvarūpō ya ipēnitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|


aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vēdmi|


pavitralōkānāṁ kr̥tē yō'rthasaṁgrahastamadhi gālātīyadēśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|


stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tēnāham ānandāmi yatō yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|


vayañca yat pavitralōkēbhyastēṣāṁ dānam upakārārthakam aṁśanañca gr̥hlāmastad bahununayēnāsmān prārthitavantaḥ|


pavitralōkānām upakārārthakasēvāmadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ|


sā yat śiśupōṣaṇēnātithisēvanēna pavitralōkānāṁ caraṇaprakṣālanēna kliṣṭānām upakārēṇa sarvvavidhasatkarmmācaraṇēna ca satkarmmakaraṇāt sukhyātiprāptā bhavēt tadapyāvaśyakaṁ|


hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


yatō yuṣmābhiḥ pavitralōkānāṁ ya upakārō 'kāri kriyatē ca tēnēśvarasya nāmnē prakāśitaṁ prēma śramañca vismarttum īśvarō'nyāyakārī na bhavati|


yēna yō varō labdhastēnaiva sa param upakarōtr̥, itthaṁ yūyam īśvarasya bahuvidhaprasādasyōttamā bhāṇḍāgārādhipā bhavata|


imē yōṣitāṁ saṅgēna na kalaṅkitā yatastē 'maithunā mēṣaśāvakō yat kimapi sthānaṁ gacchēt tatsarvvasmin sthānē tam anugacchanti yatastē manuṣyāṇāṁ madhyataḥ prathamaphalānīvēśvarasya mēṣaśāvakasya ca kr̥tē parikrītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्