Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yuṣmābhiḥ sarvvāṇi karmmāṇi prēmnā niṣpādyantāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মাভিঃ সৰ্ৱ্ৱাণি কৰ্ম্মাণি প্ৰেম্না নিষ্পাদ্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মাভিঃ সর্ৱ্ৱাণি কর্ম্মাণি প্রেম্না নিষ্পাদ্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာဘိး သရွွာဏိ ကရ္မ္မာဏိ ပြေမ္နာ နိၐ္ပာဒျန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAbhiH sarvvANi karmmANi prEmnA niSpAdyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:14
22 अन्तरसन्दर्भाः  

yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|


ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|


yūyaṁ śrēṣṭhadāyān labdhuṁ yatadhvaṁ| anēna yūyaṁ mayā sarvvōttamamārgaṁ darśayitavyāḥ|


yūyaṁ prēmācaraṇē prayatadhvam ātmikān dāyānapi viśēṣata īśvarīyādēśakathanasāmarthyaṁ prāptuṁ cēṣṭadhvaṁ|


hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē|


dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


parasparaṁ sarvvāṁśca prati yuṣmākaṁ prēma yuṣmān prati cāsmākaṁ prēma prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|


kintvadhunā tīmathiyō yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsaprēmaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayēna smaratha draṣṭum ākāṅkṣadhvē cēti kathitavān|


hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|


upadēśasya tvabhiprētaṁ phalaṁ nirmmalāntaḥkaraṇēna satsaṁvēdēna niṣkapaṭaviśvāsēna ca yuktaṁ prēma|


vivāhaḥ sarvvēṣāṁ samīpē sammānitavyastadīyaśayyā ca śuciḥ kintu vēśyāgāminaḥ pāradārikāścēśvarēṇa daṇḍayiṣyantē|


viśēṣataḥ parasparaṁ gāḍhaṁ prēma kuruta, yataḥ, pāpānāmapi bāhulyaṁ prēmnaivācchādayiṣyatē|


īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्