Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 kō'pi taṁ pratyanādaraṁ na karōtu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ prēṣyatāṁ| bhrātr̥bhiḥ sārddhamahaṁ taṁ pratīkṣē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কোঽপি তং প্ৰত্যনাদৰং ন কৰোতু কিন্তু স মমান্তিকং যদ্ আগন্তুং শক্নুযাৎ তদৰ্থং যুষ্মাভিঃ সকুশলং প্ৰেষ্যতাং| ভ্ৰাতৃভিঃ সাৰ্দ্ধমহং তং প্ৰতীক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কোঽপি তং প্রত্যনাদরং ন করোতু কিন্তু স মমান্তিকং যদ্ আগন্তুং শক্নুযাৎ তদর্থং যুষ্মাভিঃ সকুশলং প্রেষ্যতাং| ভ্রাতৃভিঃ সার্দ্ধমহং তং প্রতীক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကော'ပိ တံ ပြတျနာဒရံ န ကရောတု ကိန္တု သ မမာန္တိကံ ယဒ် အာဂန္တုံ ၑက္နုယာတ် တဒရ္ထံ ယုၐ္မာဘိး သကုၑလံ ပြေၐျတာံ၊ ဘြာတၖဘိး သာရ္ဒ္ဓမဟံ တံ ပြတီက္ၐေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:11
10 अन्तरसन्दर्भाः  

yō janō yuṣmākaṁ vākyaṁ gr̥hlāti sa mamaiva vākyaṁ gr̥hlāti; kiñca yō janō yuṣmākam avajñāṁ karōti sa mamaivāvajñāṁ karōti; yō janō mamāvajñāṁ karōti ca sa matprērakasyaivāvajñāṁ karōti|


tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|


itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt prēritānāṁ samīpē pratyāgamanārthaṁ tēṣāṁ sannidhēḥ kalyāṇēna visr̥ṣṭāvabhavatāṁ|


timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē|


anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsyē śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prērayitavyaḥ|


yuṣmaddēśēna mākidaniyādēśaṁ vrajitvā punastasmāt mākidaniyādēśāt yuṣmatsamīpam ētya yuṣmābhi ryihūdādēśaṁ prēṣayiṣyē cēti mama vāñchāsīt|


atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|


alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava|


ētāni bhāṣasva pūrṇasāmarthyēna cādiśa prabōdhaya ca, kō'pi tvāṁ nāvamanyatāṁ|


tē ca samitēḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayōgyarūpēṇa tān prasthāpayatā tvayā satkarmma kāriṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्