Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:56 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

56 mr̥tyōḥ kaṇṭakaṁ pāpamēva pāpasya ca balaṁ vyavasthā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

56 मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 মৃত্যোঃ কণ্টকং পাপমেৱ পাপস্য চ বলং ৱ্যৱস্থা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 মৃত্যোঃ কণ্টকং পাপমেৱ পাপস্য চ বলং ৱ্যৱস্থা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 မၖတျေား ကဏ္ဋကံ ပါပမေဝ ပါပသျ စ ဗလံ ဝျဝသ္ထာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 mRtyOH kaNTakaM pApamEva pApasya ca balaM vyavasthA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:56
15 अन्तरसन्दर्भाः  

tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gavēṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|


tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatōhaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|


adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|


kintu pāpakarmmaṇō yādr̥śō bhāvastādr̥g dānakarmmaṇō bhāvō na bhavati yata ēkasya janasyāparādhēna yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikēna janēnārthād yīśunā khrīṣṭēna bahuṣu bāhulyātibāhulyēna phalati|


yata ēkasya janasya pāpakarmmatastēnaikēna yadi maraṇasya rājatvaṁ jātaṁ tarhi yē janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ēkēna janēna, arthāt yīśukhrīṣṭēna, jīvanē rājatvam avaśyaṁ kariṣyanti|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|


aparaṁ yathā mānuṣasyaikakr̥tvō maraṇaṁ tat paścād vicārō nirūpitō'sti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्