Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:52 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

52 sarvvairasmābhi rmahānidrā na gamiṣyatē kintvantimadinē tūryyāṁ vāditāyām ēkasmin vipalē nimiṣaikamadhyē sarvvai rūpāntaraṁ gamiṣyatē, yatastūrī vādiṣyatē, mr̥talōkāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 সৰ্ৱ্ৱৈৰস্মাভি ৰ্মহানিদ্ৰা ন গমিষ্যতে কিন্ত্ৱন্তিমদিনে তূৰ্য্যাং ৱাদিতাযাম্ একস্মিন্ ৱিপলে নিমিষৈকমধ্যে সৰ্ৱ্ৱৈ ৰূপান্তৰং গমিষ্যতে, যতস্তূৰী ৱাদিষ্যতে, মৃতলোকাশ্চাক্ষযীভূতা উত্থাস্যন্তি ৱযঞ্চ ৰূপান্তৰং গমিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 সর্ৱ্ৱৈরস্মাভি র্মহানিদ্রা ন গমিষ্যতে কিন্ত্ৱন্তিমদিনে তূর্য্যাং ৱাদিতাযাম্ একস্মিন্ ৱিপলে নিমিষৈকমধ্যে সর্ৱ্ৱৈ রূপান্তরং গমিষ্যতে, যতস্তূরী ৱাদিষ্যতে, মৃতলোকাশ্চাক্ষযীভূতা উত্থাস্যন্তি ৱযঞ্চ রূপান্তরং গমিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 သရွွဲရသ္မာဘိ ရ္မဟာနိဒြာ န ဂမိၐျတေ ကိန္တွန္တိမဒိနေ တူရျျာံ ဝါဒိတာယာမ် ဧကသ္မိန် ဝိပလေ နိမိၐဲကမဓျေ သရွွဲ ရူပါန္တရံ ဂမိၐျတေ, ယတသ္တူရီ ဝါဒိၐျတေ, မၖတလောကာၑ္စာက္ၐယီဘူတာ ဥတ္ထာသျန္တိ ဝယဉ္စ ရူပါန္တရံ ဂမိၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 sarvvairasmAbhi rmahAnidrA na gamiSyatE kintvantimadinE tUryyAM vAditAyAm Ekasmin vipalE nimiSaikamadhyE sarvvai rUpAntaraM gamiSyatE, yatastUrI vAdiSyatE, mRtalOkAzcAkSayIbhUtA utthAsyanti vayanjca rUpAntaraM gamiSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:52
24 अन्तरसन्दर्भाः  

tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti|


ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mr̥tā īśvaraputrasya ninādaṁ śrōṣyanti yē ca śrōṣyanti tē sajīvā bhaviṣyanti samaya ētādr̥śa āyāti varam idānīmapyupatiṣṭhati|


ētadarthē yūyam āścaryyaṁ na manyadhvaṁ yatō yasmin samayē tasya ninādaṁ śrutvā śmaśānasthāḥ sarvvē bahirāgamiṣyanti samaya ētādr̥śa upasthāsyati|


kintvēkaikēna janēna nijē nijē paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpēna khrīṣṭēna, dvitīyatastasyāgamanasamayē khrīṣṭasya lōkaiḥ|


tatra likhitamāstē yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|


hē bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājyē raktamāṁsayōradhikārō bhavituṁ na śaknōti, akṣayatvē ca kṣayasyādhikārō na bhaviṣyati|


yatō'haṁ prabhō rvākyēna yuṣmān idaṁ jñāpayāmi; asmākaṁ madhyē yē janāḥ prabhōrāgamanaṁ yāvat jīvantō'vaśēkṣyantē tē mahānidritānām agragāminōna na bhaviṣyanti;


kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|


tadā nirīkṣamāṇēna mayākāśamadhyēnābhipatata ēkasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyō vāditavyāstēṣām avaśiṣṭatūrīdhvanitaḥ pr̥thivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|


aparam aham īśvarasyāntikē tiṣṭhataḥ saptadūtān apaśyaṁ tēbhyaḥ saptatūryyō'dīyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्