Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 iphiṣanagarē vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kr̥taṁ tarhi tēna mama kō lābhaḥ? mr̥tānām utthiti ryadi na bhavēt tarhi, kurmmō bhōjanapānē'dya śvastu mr̥tyu rbhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ইফিষনগৰে ৱন্যপশুভিঃ সাৰ্দ্ধং যদি লৌকিকভাৱাৎ মযা যুদ্ধং কৃতং তৰ্হি তেন মম কো লাভঃ? মৃতানাম্ উত্থিতি ৰ্যদি ন ভৱেৎ তৰ্হি, কুৰ্ম্মো ভোজনপানেঽদ্য শ্ৱস্তু মৃত্যু ৰ্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ইফিষনগরে ৱন্যপশুভিঃ সার্দ্ধং যদি লৌকিকভাৱাৎ মযা যুদ্ধং কৃতং তর্হি তেন মম কো লাভঃ? মৃতানাম্ উত্থিতি র্যদি ন ভৱেৎ তর্হি, কুর্ম্মো ভোজনপানেঽদ্য শ্ৱস্তু মৃত্যু র্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဣဖိၐနဂရေ ဝနျပၑုဘိး သာရ္ဒ္ဓံ ယဒိ လော်ကိကဘာဝါတ် မယာ ယုဒ္ဓံ ကၖတံ တရှိ တေန မမ ကော လာဘး? မၖတာနာမ် ဥတ္ထိတိ ရျဒိ န ဘဝေတ် တရှိ, ကုရ္မ္မော ဘောဇနပါနေ'ဒျ ၑွသ္တု မၖတျု ရ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 iphiSanagarE vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tEna mama kO lAbhaH? mRtAnAm utthiti ryadi na bhavEt tarhi, kurmmO bhOjanapAnE'dya zvastu mRtyu rbhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:32
20 अन्तरसन्दर्भाः  

aparaṁ nijamanō vadiṣyāmi, hē manō bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,


kaścid yadi sarvvaṁ jagat prāpnōti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya kō lābhaḥ?


tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|


yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarēcchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisr̥ṣṭaḥ san jalapathēna iphiṣanagarāt prasthitavān|


karinthanagara āpallasaḥ sthitikālē paula uttarapradēśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apr̥cchat,


asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?


yuṣmākaṁ śārīrikyā durbbalatāyā hētō rmānavavad aham ētad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmēdhyayō rbhr̥tyatvē nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhr̥tyatvē nijāṅgāni samarpayata|


tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|


hē bhrātr̥gaṇa mānuṣāṇāṁ rītyanusārēṇāhaṁ kathayāmi kēnacit mānavēna yō niyamō niracāyi tasya vikr̥ti rvr̥ddhi rvā kēnāpi na kriyatē|


kintu yē buddhihīnāḥ prakr̥tā jantavō dharttavyatāyai vināśyatāyai ca jāyantē tatsadr̥śā imē yanna budhyantē tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca|


kintvimē yanna budhyantē tannindanti yacca nirbbōdhapaśava ivēndriyairavagacchanti tēna naśyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्