Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 aparaṁ parētalōkānāṁ vinimayēna yē majjyantē taiḥ kiṁ lapsyatē? yēṣāṁ parētalōkānām utthitiḥ kēnāpi prakārēṇa na bhaviṣyati tēṣāṁ vinimayēna kutō majjanamapi tairaṅgīkriyatē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं परेतलोकानां विनिमयेन ये मज्ज्यन्ते तैः किं लप्स्यते? येषां परेतलोकानाम् उत्थितिः केनापि प्रकारेण न भविष्यति तेषां विनिमयेन कुतो मज्जनमपि तैरङ्गीक्रियते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং পৰেতলোকানাং ৱিনিমযেন যে মজ্জ্যন্তে তৈঃ কিং লপ্স্যতে? যেষাং পৰেতলোকানাম্ উত্থিতিঃ কেনাপি প্ৰকাৰেণ ন ভৱিষ্যতি তেষাং ৱিনিমযেন কুতো মজ্জনমপি তৈৰঙ্গীক্ৰিযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং পরেতলোকানাং ৱিনিমযেন যে মজ্জ্যন্তে তৈঃ কিং লপ্স্যতে? যেষাং পরেতলোকানাম্ উত্থিতিঃ কেনাপি প্রকারেণ ন ভৱিষ্যতি তেষাং ৱিনিমযেন কুতো মজ্জনমপি তৈরঙ্গীক্রিযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ ပရေတလောကာနာံ ဝိနိမယေန ယေ မဇ္ဇျန္တေ တဲး ကိံ လပ္သျတေ? ယေၐာံ ပရေတလောကာနာမ် ဥတ္ထိတိး ကေနာပိ ပြကာရေဏ န ဘဝိၐျတိ တေၐာံ ဝိနိမယေန ကုတော မဇ္ဇနမပိ တဲရင်္ဂီကြိယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM parEtalOkAnAM vinimayEna yE majjyantE taiH kiM lapsyatE? yESAM parEtalOkAnAm utthitiH kEnApi prakArENa na bhaviSyati tESAM vinimayEna kutO majjanamapi tairaggIkriyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:29
7 अन्तरसन्दर्भाः  

yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyatē, tanna budhyatē, ahaṁ yēna kaṁsēna pāsyāmi yuvābhyāṁ kiṁ tēna pātuṁ śakyatē? ahañca yēna majjēnēna majjiṣyē, yuvābhyāṁ kiṁ tēna majjayituṁ śakyatē? tē jagaduḥ śakyatē|


svīyaṁ svīyaṁ duritam aṅgīkr̥tya tasyāṁ yarddani tēna majjitā babhūvuḥ|


yatō mr̥tānāmutthiti ryati na bhavēt tarhi khrīṣṭō'pyutthāpitatvaṁ na gataḥ|


sarvvēṣu tasya vaśībhūtēṣu sarvvāṇi yēna putrasya vaśīkr̥tāni svayaṁ putrō'pi tasya vaśībhūtō bhaviṣyati tata īśvaraḥ sarvvēṣu sarvva ēva bhaviṣyati|


vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahē?


iphiṣanagarē vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kr̥taṁ tarhi tēna mama kō lābhaḥ? mr̥tānām utthiti ryadi na bhavēt tarhi, kurmmō bhōjanapānē'dya śvastu mr̥tyu rbhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्