Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 idānīṁ khrīṣṭō mr̥tyudaśāta utthāpitō mahānidrāgatānāṁ madhyē prathamaphalasvarūpō jātaśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইদানীং খ্ৰীষ্টো মৃত্যুদশাত উত্থাপিতো মহানিদ্ৰাগতানাং মধ্যে প্ৰথমফলস্ৱৰূপো জাতশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইদানীং খ্রীষ্টো মৃত্যুদশাত উত্থাপিতো মহানিদ্রাগতানাং মধ্যে প্রথমফলস্ৱরূপো জাতশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣဒါနီံ ခြီၐ္ဋော မၖတျုဒၑာတ ဥတ္ထာပိတော မဟာနိဒြာဂတာနာံ မဓျေ ပြထမဖလသွရူပေါ ဇာတၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:20
10 अन्तरसन्दर्भाः  

kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|


bhaviṣyadvādigaṇō mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adadurētad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvvēṣāṁ samīpē pramāṇaṁ dattvādya yāvat tiṣṭhāmi|


mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|


kintvēkaikēna janēna nijē nijē paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpēna khrīṣṭēna, dvitīyatastasyāgamanasamayē khrīṣṭasya lōkaiḥ|


tataḥ paraṁ pañcaśatādhikasaṁkhyakēbhyō bhrātr̥bhyō yugapad darśanaṁ dattavān tēṣāṁ kēcit mahānidrāṁ gatā bahutarāścādyāpi varttantē|


sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|


yataḥ prabhuḥ siṁhanādēna pradhānasvargadūtasyōccaiḥ śabdēnēśvarīyatūrīvādyēna ca svayaṁ svargād avarōkṣyati tēna khrīṣṭāśritā mr̥talōkāḥ prathamam utthāsyānti|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


yaśca yīśukhrīṣṭō viśvastaḥ sākṣī mr̥tānāṁ madhyē prathamajātō bhūmaṇḍalastharājānām adhipatiśca bhavati, ētēbhyō 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्