Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 parabhāṣāvādyātmana ēva niṣṭhāṁ janayati kintvīśvarīyādēśavādī samitē rniṣṭhāṁ janayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 परभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পৰভাষাৱাদ্যাত্মন এৱ নিষ্ঠাং জনযতি কিন্ত্ৱীশ্ৱৰীযাদেশৱাদী সমিতে ৰ্নিষ্ঠাং জনযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পরভাষাৱাদ্যাত্মন এৱ নিষ্ঠাং জনযতি কিন্ত্ৱীশ্ৱরীযাদেশৱাদী সমিতে র্নিষ্ঠাং জনযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပရဘာၐာဝါဒျာတ္မန ဧဝ နိၐ္ဌာံ ဇနယတိ ကိန္တွီၑွရီယာဒေၑဝါဒီ သမိတေ ရ္နိၐ္ဌာံ ဇနယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 parabhASAvAdyAtmana Eva niSThAM janayati kintvIzvarIyAdEzavAdI samitE rniSThAM janayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:4
12 अन्तरसन्दर्भाः  

kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti|


ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|


anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|


kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|


martyasvargīyāṇāṁ bhāṣā bhāṣamāṇō'haṁ yadi prēmahīnō bhavēyaṁ tarhi vādakatālasvarūpō ninādakāribhērīsvarūpaśca bhavāmi|


aparañca yadyaham īśvarīyādēśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi prēmahīnō bhavēyaṁ tarhyagaṇanīya ēva bhavāmi|


tasmād ātmikadāyalipsavō yūyaṁ samitē rniṣṭhārthaṁ prāptabahuvarā bhavituṁ yatadhvaṁ,


ataēva tat parabhāṣābhāṣaṇaṁ aviścāsinaḥ prati cihnarūpaṁ bhavati na ca viśvāsinaḥ prati; kintvīśvarīyādēśakathanaṁ nāviśvāsinaḥ prati tad viśvāsinaḥ pratyēva|


hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


kintu yō jana īśvarīyādēśaṁ kathayati sa parēṣāṁ niṣṭhāyai hitōpadēśāya sāntvanāyai ca bhāṣatē|


yuṣmākaṁ sarvvēṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādēśakathanam adhikamapīcchāmi| yataḥ samitē rniṣṭhāyai yēna svavākyānām arthō na kriyatē tasmāt parabhāṣāvādita īśvarīyādēśavādī śrēyān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्