Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 samitibhuktēṣu sarvvēṣu ēkasmin sthānē militvā parabhāṣāṁ bhāṣamāṇēṣu yadi jñānākāṅkṣiṇō'viśvāsinō vā tatrāgacchēyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 समितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 সমিতিভুক্তেষু সৰ্ৱ্ৱেষু একস্মিন্ স্থানে মিলিৎৱা পৰভাষাং ভাষমাণেষু যদি জ্ঞানাকাঙ্ক্ষিণোঽৱিশ্ৱাসিনো ৱা তত্ৰাগচ্ছেযুস্তৰ্হি যুষ্মান্ উন্মত্তান্ কিং ন ৱদিষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 সমিতিভুক্তেষু সর্ৱ্ৱেষু একস্মিন্ স্থানে মিলিৎৱা পরভাষাং ভাষমাণেষু যদি জ্ঞানাকাঙ্ক্ষিণোঽৱিশ্ৱাসিনো ৱা তত্রাগচ্ছেযুস্তর্হি যুষ্মান্ উন্মত্তান্ কিং ন ৱদিষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 သမိတိဘုက္တေၐု သရွွေၐု ဧကသ္မိန် သ္ထာနေ မိလိတွာ ပရဘာၐာံ ဘာၐမာဏေၐု ယဒိ ဇ္ဉာနာကာင်္က္ၐိဏော'ဝိၑွာသိနော ဝါ တတြာဂစ္ဆေယုသ္တရှိ ယုၐ္မာန် ဥန္မတ္တာန် ကိံ န ဝဒိၐျန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 samitibhuktESu sarvvESu Ekasmin sthAnE militvA parabhASAM bhASamANESu yadi jnjAnAkAgkSiNO'vizvAsinO vA tatrAgacchEyustarhi yuSmAn unmattAn kiM na vadiSyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:23
6 अन्तरसन्दर्भाः  

tarhi yadā prabhuṁ nāpēkṣiṣyatē yasmin kṣaṇē sō'cētanaśca sthāsyati tasminnēva kṣaṇē tasya prabhurāgatya taṁ padabhraṣṭaṁ kr̥tvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|


tatō bahavō vyāharan ēṣa bhūtagrasta unmattaśca, kuta ētasya kathāṁ śr̥ṇutha?


aparē kēcit parihasya kathitavanta ētē navīnadrākṣārasēna mattā abhavan|


tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svarēṇa kathitavān hē paula tvam unmattōsi bahuvidyābhyāsēna tvaṁ hatajñānō jātaḥ|


prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhyē bhēdāḥ santīti vārttā mayā śrūyatē tanmadhyē kiñcit satyaṁ manyatē ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्