Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 13:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 martyasvargīyāṇāṁ bhāṣā bhāṣamāṇō'haṁ yadi prēmahīnō bhavēyaṁ tarhi vādakatālasvarūpō ninādakāribhērīsvarūpaśca bhavāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 মৰ্ত্যস্ৱৰ্গীযাণাং ভাষা ভাষমাণোঽহং যদি প্ৰেমহীনো ভৱেযং তৰ্হি ৱাদকতালস্ৱৰূপো নিনাদকাৰিভেৰীস্ৱৰূপশ্চ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 মর্ত্যস্ৱর্গীযাণাং ভাষা ভাষমাণোঽহং যদি প্রেমহীনো ভৱেযং তর্হি ৱাদকতালস্ৱরূপো নিনাদকারিভেরীস্ৱরূপশ্চ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 မရ္တျသွရ္ဂီယာဏာံ ဘာၐာ ဘာၐမာဏော'ဟံ ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ ဝါဒကတာလသွရူပေါ နိနာဒကာရိဘေရီသွရူပၑ္စ ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 13:1
22 अन्तरसन्दर्भाः  

tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhirēṣāṁ kañcana kṣōdiṣṭhaṁ prati yannākāri, tanmāṁ pratyēva nākāri|


kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti|


ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|


anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|


śrōtraṁ vā yadi vadēt nāhaṁ nayanaṁ tasmāt śarīrasyāṁśō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|


ēkasmai tēnātmanā jñānavākyaṁ dīyatē, anyasmai tēnaivātmanādiṣṭaṁ vidyāvākyam,


prēmnō lōpaḥ kadāpi na bhaviṣyati, īśvarīyādēśakathanaṁ lōpsyatē parabhāṣābhāṣaṇaṁ nivarttiṣyatē jñānamapi lōpaṁ yāsyati|


yō janaḥ parabhāṣāṁ bhāṣatē sa mānuṣān na sambhāṣatē kintvīśvaramēva yataḥ kēnāpi kimapi na budhyatē sa cātmanā nigūḍhavākyāni kathayati;


parabhāṣāvādyātmana ēva niṣṭhāṁ janayati kintvīśvarīyādēśavādī samitē rniṣṭhāṁ janayati|


yuṣmākaṁ sarvvēṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādēśakathanam adhikamapīcchāmi| yataḥ samitē rniṣṭhāyai yēna svavākyānām arthō na kriyatē tasmāt parabhāṣāvādita īśvarīyādēśavādī śrēyān|


dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|


kintu tadānīṁ sa saśarīrō niḥśarīrō vāsīt tanmayā na jñāyatē tad īśvarēṇaiva jñāyatē|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


upadēśasya tvabhiprētaṁ phalaṁ nirmmalāntaḥkaraṇēna satsaṁvēdēna niṣkapaṭaviśvāsēna ca yuktaṁ prēma|


viśēṣataḥ parasparaṁ gāḍhaṁ prēma kuruta, yataḥ, pāpānāmapi bāhulyaṁ prēmnaivācchādayiṣyatē|


yē ca janā bhrāntyācārigaṇāt kr̥cchrēṇōddhr̥tāstān imē 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mōhayanti|


anantaraṁ bahutōyānāṁ rava iva gurutarastanitasya ca rava iva ēkō ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravō vīṇāvādakānāṁ vīṇāvādanasya sadr̥śaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्