Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কেচিৎ কেচিৎ সমিতাৱীশ্ৱৰেণ প্ৰথমতঃ প্ৰেৰিতা দ্ৱিতীযত ঈশ্ৱৰীযাদেশৱক্তাৰস্তৃতীযত উপদেষ্টাৰো নিযুক্তাঃ, ততঃ পৰং কেভ্যোঽপি চিত্ৰকাৰ্য্যসাধনসামৰ্থ্যম্ অনামযকৰণশক্তিৰুপকৃতৌ লোকশাসনে ৱা নৈপুণ্যং নানাভাষাভাষণসামৰ্থ্যং ৱা তেন ৱ্যতাৰি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কেচিৎ কেচিৎ সমিতাৱীশ্ৱরেণ প্রথমতঃ প্রেরিতা দ্ৱিতীযত ঈশ্ৱরীযাদেশৱক্তারস্তৃতীযত উপদেষ্টারো নিযুক্তাঃ, ততঃ পরং কেভ্যোঽপি চিত্রকার্য্যসাধনসামর্থ্যম্ অনামযকরণশক্তিরুপকৃতৌ লোকশাসনে ৱা নৈপুণ্যং নানাভাষাভাষণসামর্থ্যং ৱা তেন ৱ্যতারি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကေစိတ် ကေစိတ် သမိတာဝီၑွရေဏ ပြထမတး ပြေရိတာ ဒွိတီယတ ဤၑွရီယာဒေၑဝက္တာရသ္တၖတီယတ ဥပဒေၐ္ဋာရော နိယုက္တား, တတး ပရံ ကေဘျော'ပိ စိတြကာရျျသာဓနသာမရ္ထျမ် အနာမယကရဏၑက္တိရုပကၖတော် လောကၑာသနေ ဝါ နဲပုဏျံ နာနာဘာၐာဘာၐဏသာမရ္ထျံ ဝါ တေန ဝျတာရိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:28
23 अन्तरसन्दर्भाः  

kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti|


pitaranāmnā khyātaḥ śimōn tasya bhrātā āndriyaśca yākūb yōhan ca philip barthalamayaśca


tataḥ paraṁ bhaviṣyadvādigaṇē yirūśālama āntiyakhiyānagaram āgatē sati


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|


kintvidānīm īśvarēṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ēkaikaṁ śarīrē sthāpitaṁ|


sarvvē kiṁ prēritāḥ? sarvvē kim īśvarīyādēśavaktāraḥ? sarvvē kim upadēṣṭāraḥ? sarvvē kiṁ citrakāryyasādhakāḥ?


sarvvē kim anāmayakaraṇaśaktiyuktāḥ? sarvvē kiṁ parabhāṣāvādinaḥ? sarvvē vā kiṁ parabhāṣārthaprakāśakāḥ?


yō janaḥ parabhāṣāṁ bhāṣatē sa mānuṣān na sambhāṣatē kintvīśvaramēva yataḥ kēnāpi kimapi na budhyatē sa cātmanā nigūḍhavākyāni kathayati;


parabhāṣāvādyātmana ēva niṣṭhāṁ janayati kintvīśvarīyādēśavādī samitē rniṣṭhāṁ janayati|


yuṣmākaṁ sarvvēṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādēśakathanam adhikamapīcchāmi| yataḥ samitē rniṣṭhāyai yēna svavākyānām arthō na kriyatē tasmāt parabhāṣāvādita īśvarīyādēśavādī śrēyān|


aparaṁ prēritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūlē nicīyadhvē tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ kōṇasthaprastaraḥ|


pūrvvayugēṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān prēritān bhaviṣyadvādinaśca pratyātmanā prakāśitō'bhavat;


yē prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśēṣata īśvaravākyēnōpadēśēna ca yē yatnaṁ vidadhatē tē dviguṇasyādarasya yōgyā mānyantāṁ|


yūyaṁ svanāyakānām ājñāgrāhiṇō vaśyāśca bhavata yatō yairupanidhiḥ pratidātavyastādr̥śā lōkā iva tē yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, atastē yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatastēṣām ārttasvarō yuṣmākam iṣṭajanakō na bhavēt|


yuṣmākaṁ sarvvān nāyakān pavitralōkāṁśca namaskuruta| aparam itāliyādēśīyānāṁ namaskāraṁ jñāsyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्