Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তস্মাদ্ একস্যাঙ্গস্য পীডাযাং জাতাযাং সৰ্ৱ্ৱাণ্যঙ্গানি তেন সহ পীড্যন্তে, একস্য সমাদৰে জাতে চ সৰ্ৱ্ৱাণি তেন সহ সংহৃষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তস্মাদ্ একস্যাঙ্গস্য পীডাযাং জাতাযাং সর্ৱ্ৱাণ্যঙ্গানি তেন সহ পীড্যন্তে, একস্য সমাদরে জাতে চ সর্ৱ্ৱাণি তেন সহ সংহৃষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တသ္မာဒ် ဧကသျာင်္ဂသျ ပီဍာယာံ ဇာတာယာံ သရွွာဏျင်္ဂါနိ တေန သဟ ပီဍျန္တေ, ဧကသျ သမာဒရေ ဇာတေ စ သရွွာဏိ တေန သဟ သံဟၖၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tasmAd EkasyAggasya pIPAyAM jAtAyAM sarvvANyaggAni tEna saha pIPyantE, Ekasya samAdarE jAtE ca sarvvANi tEna saha saMhRSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:26
9 अन्तरसन्दर्भाः  

tadānīṁ yīśuḥ pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ sō'nvamanyata|


tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ|


yē janā ānandanti taiḥ sārddham ānandata yē ca rudanti taiḥ saha rudita|


śarīramadhyē yad bhēdō na bhavēt kintu sarvvāṇyaṅgāni yad aikyabhāvēna sarvvēṣāṁ hitaṁ cintayanti tadartham īśvarēṇāpradhānam ādaraṇīyaṁ kr̥tvā śarīraṁ viracitaṁ|


yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ēkaikaśca tasyaikaikam aṅgaṁ|


yuṣmākam ēkaikō janaḥ parasya bhāraṁ vahatvanēna prakārēṇa khrīṣṭasya vidhiṁ pālayata|


bandinaḥ sahabandibhiriva duḥkhinaśca dēhavāsibhiriva yuṣmābhiḥ smaryyantāṁ|


viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्