Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 śarīramadhyē yad bhēdō na bhavēt kintu sarvvāṇyaṅgāni yad aikyabhāvēna sarvvēṣāṁ hitaṁ cintayanti tadartham īśvarēṇāpradhānam ādaraṇīyaṁ kr̥tvā śarīraṁ viracitaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 शरीरमध्ये यद् भेदो न भवेत् किन्तु सर्व्वाण्यङ्गानि यद् ऐक्यभावेन सर्व्वेषां हितं चिन्तयन्ति तदर्थम् ईश्वरेणाप्रधानम् आदरणीयं कृत्वा शरीरं विरचितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 শৰীৰমধ্যে যদ্ ভেদো ন ভৱেৎ কিন্তু সৰ্ৱ্ৱাণ্যঙ্গানি যদ্ ঐক্যভাৱেন সৰ্ৱ্ৱেষাং হিতং চিন্তযন্তি তদৰ্থম্ ঈশ্ৱৰেণাপ্ৰধানম্ আদৰণীযং কৃৎৱা শৰীৰং ৱিৰচিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 শরীরমধ্যে যদ্ ভেদো ন ভৱেৎ কিন্তু সর্ৱ্ৱাণ্যঙ্গানি যদ্ ঐক্যভাৱেন সর্ৱ্ৱেষাং হিতং চিন্তযন্তি তদর্থম্ ঈশ্ৱরেণাপ্রধানম্ আদরণীযং কৃৎৱা শরীরং ৱিরচিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ၑရီရမဓျေ ယဒ် ဘေဒေါ န ဘဝေတ် ကိန္တု သရွွာဏျင်္ဂါနိ ယဒ် အဲကျဘာဝေန သရွွေၐာံ ဟိတံ စိန္တယန္တိ တဒရ္ထမ် ဤၑွရေဏာပြဓာနမ် အာဒရဏီယံ ကၖတွာ ၑရီရံ ဝိရစိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 zarIramadhyE yad bhEdO na bhavEt kintu sarvvANyaggAni yad aikyabhAvEna sarvvESAM hitaM cintayanti tadartham IzvarENApradhAnam AdaraNIyaM kRtvA zarIraM viracitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:25
8 अन्तरसन्दर्भाः  

kintu yāni svayaṁ sudr̥śyāni tēṣāṁ śōbhanam niṣprayōjanaṁ|


tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti|


yuṣmanmadhyē mātsaryyavivādabhēdā bhavanti tataḥ kiṁ śārīrikācāriṇō nādhvē mānuṣikamārgēṇa ca na caratha?


hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|


yēnāparāddhaṁ tasya kr̥tē kiṁvā yasyāparāddhaṁ tasya kr̥tē mayā patram alēkhi tannahi kintu yuṣmānadhyasmākaṁ yatnō yad īśvarasya sākṣād yuṣmatsamīpē prakāśēta tadarthamēva|


yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyōgaṁ janitavān sa dhanyō bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्