Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 anācchāditōttamāṅgayā yayā yōṣitā ca prārthanā kriyata īśvarīyavāṇī kathyatē vā tayāpi svīyōttamāṅgam avajñāyatē yataḥ sā muṇḍitaśiraḥsadr̥śā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনাচ্ছাদিতোত্তমাঙ্গযা যযা যোষিতা চ প্ৰাৰ্থনা ক্ৰিযত ঈশ্ৱৰীযৱাণী কথ্যতে ৱা তযাপি স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে যতঃ সা মুণ্ডিতশিৰঃসদৃশা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনাচ্ছাদিতোত্তমাঙ্গযা যযা যোষিতা চ প্রার্থনা ক্রিযত ঈশ্ৱরীযৱাণী কথ্যতে ৱা তযাপি স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে যতঃ সা মুণ্ডিতশিরঃসদৃশা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနာစ္ဆာဒိတောတ္တမာင်္ဂယာ ယယာ ယောၐိတာ စ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တယာပိ သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ ယတး သာ မုဏ္ဍိတၑိရးသဒၖၑာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:5
8 अन्तरसन्दर्भाः  

aparañca āśērasya vaṁśīyaphinūyēlō duhitā hannākhyā atijaratī bhaviṣyadvādinyēkā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tatō vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ


īśvaraḥ kathayāmāsa yugāntasamayē tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādēśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalōkāstu svapnān drakṣyanti niścitaṁ|


tasya catasrō duhitarō'nūḍhā bhaviṣyadvādinya āsan|


aparam ācchāditōttamāṅgēna yēna puṁsā prārthanā kriyata īśvarīyavāṇī kathyatē vā tēna svīyōttamāṅgam avajñāyatē|


anācchāditamastakā yā yōṣit tasyāḥ śiraḥ muṇḍanīyamēva kintu yōṣitaḥ kēśacchēdanaṁ śirōmuṇḍanaṁ vā yadi lajjājanakaṁ bhavēt tarhi tayā svaśira ācchādyatāṁ|


aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitēna vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्