Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 yēna cānarhatvēna bhujyatē pīyatē ca prabhōḥ kāyam avimr̥śatā tēna daṇḍaprāptayē bhujyatē pīyatē ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেন চানৰ্হৎৱেন ভুজ্যতে পীযতে চ প্ৰভোঃ কাযম্ অৱিমৃশতা তেন দণ্ডপ্ৰাপ্তযে ভুজ্যতে পীযতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেন চানর্হৎৱেন ভুজ্যতে পীযতে চ প্রভোঃ কাযম্ অৱিমৃশতা তেন দণ্ডপ্রাপ্তযে ভুজ্যতে পীযতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေန စာနရှတွေန ဘုဇျတေ ပီယတေ စ ပြဘေား ကာယမ် အဝိမၖၑတာ တေန ဒဏ္ဍပြာပ္တယေ ဘုဇျတေ ပီယတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEna cAnarhatvEna bhujyatE pIyatE ca prabhOH kAyam avimRzatA tEna daNPaprAptayE bhujyatE pIyatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:29
11 अन्तरसन्दर्भाः  

tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhurēkō janō dr̥śyatām|


iti hētōḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyamēva; aparaṁ yē prātikūlyam ācaranti tē svēṣāṁ samucitaṁ daṇḍaṁ svayamēva ghaṭayantē|


parakarasamarpaṇakṣapāyāṁ prabhu ryīśuḥ pūpamādāyēśvaraṁ dhanyaṁ vyāhr̥tya taṁ bhaṅktvā bhāṣitavān yuṣmābhirētad gr̥hyatāṁ bhujyatāñca tad yuṣmatkr̥tē bhagnaṁ mama śarīraṁ; mama smaraṇārthaṁ yuṣmābhirētat kriyatāṁ|


aparañca yaḥ kaścid ayōgyatvēna prabhōrimaṁ pūpam aśnāti tasyānēna bhājanēna pivati ca sa prabhōḥ kāyarudhirayō rdaṇḍadāyī bhaviṣyati|


tasmāt mānavēnāgra ātmāna parīkṣya paścād ēṣa pūpō bhujyatāṁ kaṁsēnānēna ca pīyatāṁ|


ētatkāraṇād yuṣmākaṁ bhūriśō lōkā durbbalā rōgiṇaśca santi bahavaśca mahānidrāṁ gatāḥ|


kintu sadasadvicārē yēṣāṁ cētāṁsi vyavahārēṇa śikṣitāni tādr̥śānāṁ siddhalōkānāṁ kaṭhōradravyēṣu prayōjanamasti|


hē mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍō lapsyata iti jñātvā yūyam anēkē śikṣakā mā bhavata|


hē bhrātaraḥ viśēṣata idaṁ vadāmi svargasya vā pr̥thivyā vānyavastunō nāma gr̥hītvā yuṣmābhiḥ kō'pi śapathō na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cētivākyaṁ yathēṣṭaṁ bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्