Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 aparañca yaḥ kaścid ayōgyatvēna prabhōrimaṁ pūpam aśnāti tasyānēna bhājanēna pivati ca sa prabhōḥ kāyarudhirayō rdaṇḍadāyī bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ যঃ কশ্চিদ্ অযোগ্যৎৱেন প্ৰভোৰিমং পূপম্ অশ্নাতি তস্যানেন ভাজনেন পিৱতি চ স প্ৰভোঃ কাযৰুধিৰযো ৰ্দণ্ডদাযী ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ যঃ কশ্চিদ্ অযোগ্যৎৱেন প্রভোরিমং পূপম্ অশ্নাতি তস্যানেন ভাজনেন পিৱতি চ স প্রভোঃ কাযরুধিরযো র্দণ্ডদাযী ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ယး ကၑ္စိဒ် အယောဂျတွေန ပြဘောရိမံ ပူပမ် အၑ္နာတိ တသျာနေန ဘာဇနေန ပိဝတိ စ သ ပြဘေား ကာယရုဓိရယော ရ္ဒဏ္ဍဒါယီ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca yaH kazcid ayOgyatvEna prabhOrimaM pUpam aznAti tasyAnEna bhAjanEna pivati ca sa prabhOH kAyarudhirayO rdaNPadAyI bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:27
11 अन्तरसन्दर्भाः  

tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād,


yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam|


prabhōḥ kaṁsēna bhūtānāmapi kaṁsēna pānaṁ yuṣmābhirasādhyaṁ; yūyaṁ prabhō rbhōjyasya bhūtānāmapi bhōjyasya sahabhāginō bhavituṁ na śaknutha|


yēna cānarhatvēna bhujyatē pīyatē ca prabhōḥ kāyam avimr̥śatā tēna daṇḍaprāptayē bhujyatē pīyatē ca|


tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्