Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 ēkatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhēाjyaṁ bhujyata iti nahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 एकत्र समागतै र्युष्माभिः प्रभावं भेाज्यं भुज्यत इति नहि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 একত্ৰ সমাগতৈ ৰ্যুষ্মাভিঃ প্ৰভাৱং ভেाজ্যং ভুজ্যত ইতি নহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 একত্র সমাগতৈ র্যুষ্মাভিঃ প্রভাৱং ভেाজ্যং ভুজ্যত ইতি নহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဧကတြ သမာဂတဲ ရျုၐ္မာဘိး ပြဘာဝံ ဘေाဇျံ ဘုဇျတ ဣတိ နဟိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 Ekatra samAgatai ryuSmAbhiH prabhAvaM bhEाjyaM bhujyata iti nahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:20
10 अन्तरसन्दर्भाः  

prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


yuṣmābhi rna bhadrāya kintu kutsitāya samāgamyatē tasmād ētāni bhāṣamāṇēna mayā yūyaṁ na praśaṁsanīyāḥ|


yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva|


yatō bhōjanakālē yuṣmākamēkaikēna svakīyaṁ bhakṣyaṁ tūrṇaṁ grasyatē tasmād ēkō janō bubhukṣitastiṣṭhati, anyaśca paritr̥ptō bhavati|


aparaṁ katipayalōkā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadēṣṭavyañca yatastat mahādinam uttarōttaraṁ nikaṭavartti bhavatīti yuṣmābhi rdr̥śyatē|


tē divā prakr̥ṣṭabhōjanaṁ sukhaṁ manyantē nijachalaiḥ sukhabhōginaḥ santō yuṣmābhiḥ sārddhaṁ bhōjanaṁ kurvvantaḥ kalaṅkinō dōṣiṇaśca bhavanti|


yuṣmākaṁ prēmabhōjyēṣu tē vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjatē| tē vāyubhiścālitā nistōyamēghā hēmantakālikā niṣphalā dvi rmr̥tā unmūlitā vr̥kṣāḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्