Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যতো হেতো ৰ্যুষ্মন্মধ্যে যে পৰীক্ষিতাস্তে যৎ প্ৰকাশ্যন্তে তদৰ্থং ভেদৈ ৰ্ভৱিতৱ্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যতো হেতো র্যুষ্মন্মধ্যে যে পরীক্ষিতাস্তে যৎ প্রকাশ্যন্তে তদর্থং ভেদৈ র্ভৱিতৱ্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတော ဟေတော ရျုၐ္မန္မဓျေ ယေ ပရီက္ၐိတာသ္တေ ယတ် ပြကာၑျန္တေ တဒရ္ထံ ဘေဒဲ ရ္ဘဝိတဝျမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yatO hEtO ryuSmanmadhyE yE parIkSitAstE yat prakAzyantE tadarthaM bhEdai rbhavitavyamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:19
19 अन्तरसन्दर्भाः  

vighnāt jagataḥ santāpō bhaviṣyati, vighnō'vaśyaṁ janayiṣyatē, kintu yēna manujēna vighnō janiṣyatē tasyaiva santāpō bhaviṣyati|


itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yēna ghaṭiṣyantē tasya durgati rbhaviṣyati|


tasmāt tavāpi prāṇāḥ śūlēna vyatsyantē|


kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇō lōkā utthāya kathāmētāṁ kathitavantō bhinnadēśīyānāṁ tvakchēdaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādēṣṭavyam|


yuṣmākamēva madhyādapi lōkā utthāya śiṣyagaṇam apahantuṁ viparītam upadēkṣyantītyahaṁ jānāmi|


kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|


ēṣa mahāmārīsvarūpō nāsaratīyamatagrāhisaṁghātasya mukhyō bhūtvā sarvvadēśēṣu sarvvēṣāṁ yihūdīyānāṁ rājadrōhācaraṇapravr̥ttiṁ janayatītyasmābhi rniścitaṁ|


asmākaṁ sarvvēbhyaḥ śuddhatamaṁ yat phirūśīyamataṁ tadavalambī bhūtvāhaṁ kālaṁ yāpitavān yē janā ā bālyakālān māṁ jānānti tē ētādr̥śaṁ sākṣyaṁ yadi dadāti tarhi dātuṁ śaknuvanti|


tava mataṁ kimiti vayaṁ tvattaḥ śrōtumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvvēṣāṁ nikaṭē ninditaṁ jātama iti vayaṁ jānīmaḥ|


anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇastēṣāṁ sahacarāśca


ēkatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhēाjyaṁ bhujyata iti nahi;


ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti;


indrajālaṁ śatrutvaṁ vivādō'ntarjvalanaṁ krōdhaḥ kalahō'naikyaṁ


yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,


tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्