Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 likhitamāstē, lōkā bhōktuṁ pātuñcōpaviviśustataḥ krīḍitumutthitā itayanēna prakārēṇa tēṣāṁ kaiścid yadvad dēvapūjā kr̥tā yuṣmābhistadvat na kriyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 लिखितमास्ते, लोका भोक्तुं पातुञ्चोपविविशुस्ततः क्रीडितुमुत्थिता इतयनेन प्रकारेण तेषां कैश्चिद् यद्वद् देवपूजा कृता युष्माभिस्तद्वत् न क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 লিখিতমাস্তে, লোকা ভোক্তুং পাতুঞ্চোপৱিৱিশুস্ততঃ ক্ৰীডিতুমুত্থিতা ইতযনেন প্ৰকাৰেণ তেষাং কৈশ্চিদ্ যদ্ৱদ্ দেৱপূজা কৃতা যুষ্মাভিস্তদ্ৱৎ ন ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 লিখিতমাস্তে, লোকা ভোক্তুং পাতুঞ্চোপৱিৱিশুস্ততঃ ক্রীডিতুমুত্থিতা ইতযনেন প্রকারেণ তেষাং কৈশ্চিদ্ যদ্ৱদ্ দেৱপূজা কৃতা যুষ্মাভিস্তদ্ৱৎ ন ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 လိခိတမာသ္တေ, လောကာ ဘောက္တုံ ပါတုဉ္စောပဝိဝိၑုသ္တတး ကြီဍိတုမုတ္ထိတာ ဣတယနေန ပြကာရေဏ တေၐာံ ကဲၑ္စိဒ် ယဒွဒ် ဒေဝပူဇာ ကၖတာ ယုၐ္မာဘိသ္တဒွတ် န ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 likhitamAstE, lOkA bhOktuM pAtunjcOpavivizustataH krIPitumutthitA itayanEna prakArENa tESAM kaizcid yadvad dEvapUjA kRtA yuSmAbhistadvat na kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:7
14 अन्तरसन्दर्भाः  

dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|


kintu bhrātr̥tvēna vikhyātaḥ kaścijjanō yadi vyabhicārī lōbhī dēvapūjakō nindakō madyapa upadrāvī vā bhavēt tarhi tādr̥śēna mānavēna saha bhōjanapānē'pi yuṣmābhi rna karttavyē ityadhunā mayā likhitaṁ|


īśvarasya rājyē'nyāyakāriṇāṁ lōkānāmadhikārō nāstyētad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, yē vyabhicāriṇō dēvārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā


adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|


hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्