Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 ētasmin tē 'smākaṁ nidarśanasvarūpā babhūvuḥ; atastē yathā kutsitābhilāṣiṇō babhūvurasmābhistathā kutsitābhilāṣibhi rna bhavitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 एतस्मिन् ते ऽस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 এতস্মিন্ তে ঽস্মাকং নিদৰ্শনস্ৱৰূপা বভূৱুঃ; অতস্তে যথা কুৎসিতাভিলাষিণো বভূৱুৰস্মাভিস্তথা কুৎসিতাভিলাষিভি ৰ্ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 এতস্মিন্ তে ঽস্মাকং নিদর্শনস্ৱরূপা বভূৱুঃ; অতস্তে যথা কুৎসিতাভিলাষিণো বভূৱুরস্মাভিস্তথা কুৎসিতাভিলাষিভি র্ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဧတသ္မိန် တေ 'သ္မာကံ နိဒရ္ၑနသွရူပါ ဗဘူဝုး; အတသ္တေ ယထာ ကုတ္သိတာဘိလာၐိဏော ဗဘူဝုရသ္မာဘိသ္တထာ ကုတ္သိတာဘိလာၐိဘိ ရ္န ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathA kutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:6
12 अन्तरसन्दर्भाः  

tathāpyādamā yādr̥śaṁ pāpaṁ kr̥taṁ tādr̥śaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat tēṣāmapyupari mr̥tyū rājatvam akarōt sa ādam bhāvyādamō nidarśanamēvāstē|


tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


atō vayaṁ tad viśrāmasthānaṁ pravēṣṭuṁ yatāmahai, tadaviśvāsōdāharaṇēna kō'pi na patatu|


yataḥ khrīṣṭaḥ satyapavitrasthānasya dr̥ṣṭāntarūpaṁ hastakr̥taṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargamēva praviṣṭaḥ|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,


sidōmam amōrā cētināmakē nagarē bhaviṣyatāṁ duṣṭānāṁ dr̥ṣṭāntaṁ vidhāya bhasmīkr̥tya vināśēna daṇḍitavān;


aparaṁ sidōmam amōrā tannikaṭasthanagarāṇi caitēṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kr̥tavantō viṣamamaithunasya cēṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dr̥ṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्